SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ૨૫૬ શ્રી સિદ્ધચક્ર) વર્ષ ૯ અંક-૧૫-૧૬ (२६ मे १९४१ .................................................... मायोतिष्य भे३पर्वतन तन अभए। २ छ य उपग्रह, स इह सर्वविदेव भवेन्नरः ॥२॥' भने ४यां सुधी आयमा ॥ पृथ्वीन पा२९॥ श जिनागमस्य च केवलज्ञानादप्यतिशायिता छ त्यो सुपी मानेश्वर प्रभुन॥ 6त्तम भुष स२ दृशयते । “यदाहुः ओहो सुओवउत्तो, पुसत तमायशनी साथे ४यवंतु वता. म सुअना-णी जह हु गिण्हइ असुद्धं। तं વિચારી બીજા પુણ્યવાનોએ પણ પુસ્તકો લખાવવાં केवलीवि भुंजइ, अपमाण सुअ भवे इहरा ॥१॥" श्रुतं हि दुष्षमाकाल-वशाद् તથા તે પુસ્તકોના રક્ષણ માટે ઉપકરણ મેળવવામાં द्वादशवर्षीयदु भिक्षादिभिरुच्छिन्नप्रायं मत्वा ५२ ११७२ विगरेनी मय-वृष्टि मा विनाशनी भगवदिर्नागार्ज-नस्कन्दिलाचार्य-प्रभतिभिः प्रसंग थये छते ते ते निर्भयस्थान, टिभथी २लित पुस्तकेषु न्यस्तं, ततः श्रुतबहमानिना viधेरा आवासमा ४२-नि-1.. विरेन। तत्पुस्तकेषु लेखनीयं दुकुलादिभिरभ्यर्चनीयं દોષથી સારા યત્નથી સ્થાપન કરાવવાં. च । श्रूयते च साधुपेथडेन सप्त मन्त्रिवस्तुपालेन (भे प्रमाणे पुस्त: समापवानो 6पहेश पीओ) चाष्टादशकोटिद्रव्यैस्त्रयो ज्ञानकोशा लेखिताः। थिरापद्रीयसंघपत्याभूनाम्ना तु त्रिकोटिटङ्ककैः आथार्थ भडा२।४ श्री रत्नशेषरसूरी सर्वागमप्रतिरेका सौवर्णाक्षरै द्वितीया पुस्तहि सणावामां शुं 33 छ? सर्वग्रन्थप्रतिश्च मष्यक्षरै : । द्वारं १०। श्राद्धविधिः षष्ठप्रकाशः पत्रं - १८० तेवी ४ शत श्रीऽस्पसूत्र आदि भागम, तथा पुस्तकानां श्रीकल्पाद्यागमजिन- [नेश्वर भगवानना यरित्राहि पुस्तओ न्यायोपार्जित चरित्रादिसकानां न्यायोपार्जितवित्तेन द्रव्यथी सा२॥ अक्षरोथी उत्तमपत्रमा युस्तिपूर्व विशिष्टपत्रविशिष्टविशद्धाक्षरादियुक्तया लेखनं . तेवी ४ रीत वांयन अर्थात् संवेगी तथा वाचनं संविग्रगीतार्थेभ्यः प्रौढप्रारंभा- ouथ मुनिराशायी अंथनो आम ४२ ते हिवसे ઉત્સવાદિ કરીને તેમજ દરરોજ પૂજા વિગેરેના द्युत्सवैः प्रत्यहं पूजादिबहुमानपूर्वकं व्यारव्यापनं બહુમાનપૂર્વક વ્યાખ્યાન કરાવે. આનાથી ઘણા ભવ્ય अनेक भव्यप्रतिबोधहे तु विधेयम्। પ્રાણીઓને પ્રતિબોધ થાય છે. સાથે વ્યાખ્યાન उपलक्षणत्वात्तद्वाचनभणनादिकृतां वस्त्रा કરવાવાળા તથા ભણવાવાળા મુનિઓને વસ્ત્રાદિ दिमिरुपष्टं प्रदानं च, यतः - भये लेखयन्ति वडाशवीने तभने सहायता ४२वी ई. में जिनशासनपुस्तकानि, व्याख्यानयन्ति च ॥२॥थी ह्यु छ ? - मोहिनेश्वरन सनना पठन्ति च पाठयन्ति। शृण्वन्ति रक्षणविधौ पुस्ता सावे, व्याभ्यान पे - म) - (भएuवे च समाद्रियन्ते, ते मर्त्यदेवशिवशर्म नरा - Aiमणे भने विशेष यतनानी साथे पुस्तओनी लभन्ते॥१॥ पठति पाठयते पठताममं, २६॥ ४२ तेमो मनुष्यतो - हेलो तथा भोक्षन वसनभोजन पुस्तक वस्तुभिः। प्रतिदिनं कुरुते सुपने पामे छ. ॥१॥ पुरुष पोत पक्षिाषित
SR No.520959
Book TitleSiddhachakra Varsh 09 - Pakshik From 1940 to 1941
Original Sutra AuthorN/A
AuthorAshoksagarsuri
PublisherSiddhachakra Masik Punarmudran Samiti
Publication Year2001
Total Pages494
LanguageGujarati
ClassificationMagazine, India_Siddhachakra, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy