________________
૬ તીર્થયાત્રા-સંઘયાત્રા
(naisथी यापु) अथ पुस्तकलेखनोपदेशः
पञ्चमाङ्ग जयति भगवती सा ये लेखयन्ति जिनशासनपुस्तकानि, विचित्रार्थकोशः॥६॥ व्याख्यानयन्ति च पठन्ति च पाठयन्ति । श्रृण्वन्ति प्रतिप्रश्नमुक्तहाटक ३६ सहस्त्रादिबहुरक्षणविधौ च समाद्रियन्ते, ते देवमर्त्यशिवशर्म द्रव्यव्ययेन समग्नागमादिसर्वशास्त्रासंख्यनरा लभन्ते ॥१॥लेखयित्वा सदा शास्त्रं, श्रोतव्यं पुस्तकलेखन-तत्पट्ट कूलवेष्टनकपट्ट सूत्रोच विचक्षणैः। निरन्तरसुखप्राप्त्यै, प्रारम्भा- तरिकाकाञ्चनवातिकाचारवः सप्त दासमाप्तिकम् ॥२॥ श्रीकल्पादिशास्राणि सरस्वतीभाण्डागारा भृगुकच्छसुरगिलेखयित्वा श्रोतव्यानि । यतः सज्झानाम्बुप्रपा रिमण्डपदुर्गार्बुदाचलादिस्थानेषु बिभराम्बभूविरे। धर्मसत्रं पुस्तकवाचना । येन कार्येत तथा श्रीकुमारपालेन सप्तशतलेखकपार्थात् ६ तेनाडडप्तमैहिकामुष्मिकं सुखम् ॥३॥ लक्ष ३६ सहस्त्रागमस्य सप्त प्रतयः सौवर्णाक्षराः,
एषा शुभा पुस्तकदानशाला, नानावि- श्रीहेमाचार्यप्रणीतव्याकरणचारित्रादिग्रन्था धार्थावलिभोज्यमाला, पूर्वर्षिनामाडमतपुरपूर्णा, नामेकविंशतिः प्रतयो लेखिताः। किं बहुना, सदा सतां स्यात् सुखसेवनीया ॥४॥
शिवपुरपथप्रकाशनदीपसमानस्य हि ज्ञानस्य
दानमपरदानाधिकगुणं गृणन्ति गुणिनः, यदुक्तम्, शास्त्रश्रवणेन यत्फलं भवति तच्छृयताम्
विषयजसुखमिच्छोर्गेहिनः कास्ति शीलं?, धर्मे यत्नः शुभा बुद्धिः सारासारत्वनिर्णयः।
करणवशगतस्य स्यात्तपो वाडपि कीद्दग्?। हेयोपादेयविज्ञानं, संवेगोपशमौ श्रुतेः ॥५॥ इति
अनवरतमदभ्रारम्मिणो भावना किं?, तदिह श्री धर्मघोषसूरिप्रदत्तोपदेशवासितचेतसा सं०
नियतमेकं दानमेवास्य धर्मः ॥७॥ पेथडदेवेन एकादशाजी श्रीधर्मघोषसूरिमुखात्
ज्ञानाभयोपनहदानभेदात्, तच्च त्रिधा सर्वविदो श्रोतुमारब्धा। तत्र पञ्चमाङ्गमध्ये यत्र यत्र वदन्ति। तत्रापि निर्वाणपथप्रदीपज्ञानस्य दानं गोयमा इत्यायाति तत्र तत्र
प्रवरं वदन्ति ॥८॥कालानुभावाद् मतिमान्द्यतश्च, तन्नामरामणीयकप्रमुदितः सौवर्णटङ्ककैः पुस्तकं तर
मुदितः सावणकका पुस्तक तच्चाधुना पुस्तकमन्तरेण। न स्यादतः पूजयति,
पुस्तकलेखनं हि इति पुस्तकलेखनोपदेशः __या षट्त्रिंशत्सहस्त्रान् प्रतिविधिसजुषां प्रथमः॥ इत्यादि ज्ञात्वा पुस्तकलेखन कार्यम् बिभ्रती प्रश्नवाचां, चत्वारिंशच्छतेषु प्रथयति श्राद्धस्य युक्तं नितरां विधातुम् ॥९॥ इत्यादि परितः श्रेणिमुद्देशकानाम्। रङ्गभङ्गोत्तरगा ज्ञात्वालेखयन्ति नरा धन्या, ये जैनागमपुस्तकान्। नयगमगहना दुर्विगाहा विवाह - प्रज्ञप्तिः ते सर्ववाङ्मयं ज्ञात्वा, सिद्धियान्ति न संशयः॥१॥