________________
५७ : श्री सिद्धय)
वर्ष 1-3-४
(२८ नवेम्प२ १८४० 6५२॥ 14 नियin इन 8ो नीथे दल्लभबोहिए यावि भवति. तं एवं खलु મુજબ છે.
समणाउसो ! तस्स णिदाणस्स इमेतारूवे तस्स णं तहप्पगारस्स पुरिसजातस्स तहा रुवे
पावफलविवागे भवति जं णो संचाएति समणे वा माहणे वा उमओकालं केवलिपण्णत्तं धम्म पडिसुणित्तए ॥३॥ केवलिपण्णत्तं धम्ममाइक्खेजा से णं
तस्स णं तहप्पगारस्स पुरिसजातस्स जाव पडिसुणिज्जा ? णो इणढे समढे, अभविए
अभविए णं से तस्स धम्मस्स सवणताए से णं से तस्स धम्मस्स सवणयाए, से भवइ
भवति महिच्छे जाव दाहिणगामिए जाव महिच्छे महारंभे महापरिग्गहे अहम्मिए जाव
दुल्लभबोहिए यावि भवति, एवं खलु जाव आगमेसाणं दुल्लभबोहिए यावि भवति, तं
पडिसुणित्तए ॥४॥ एवं खलु समणाउसो ! तस्स निदाणस्स इमेता. रूवे पावफलविवागे जं णो संचाएति
तस्स णं तहप्पगारस्स पुरिसजातस्स तहारूवे केवलिपन्नत्तं धम्म पडिसुणित्तए ॥१॥
समणे वा माहणे वा जाव पडिसुणेजा?
हंता पडिसुजा से णं सद्दहेज्जा पत्तिएज्जा तहप्पगाराए इत्थियाए तहारूवे समणे वा
रोएजा? णो तिणढे समढे, अभविए णं माहणे वा उभतोकालं केवलिपन्नत्तं
सेयस्स धम्मस्स सद्दहणत्ताए से य भवति धम्ममाइक्खेज्जा, साणं मंते ! पडिसुणिज्जा?
महिच्छे जाव दाहिणगामिए नेरइए णो तिणढे समढे, अभविया णं सा तस्स
आगमेस्साए दुल्लभबोहिए यावि भवति एवं धम्मस्स सवणयाए, सा य भवति महिच्छा
खलु समणाउ सो ! तस्स निदाणस्स महापरिग्गहा जाव दाहिणगामिए णेरइए
इमेतारुवे पावफलविवागे जं णो संचाएति आगमिस्साए दुल्लभबोहिए यावि भवति केवलिपन्नत्तं धम्मं सद्दहति वा ॥५॥ ... से ॥२॥
णं सद्दहिज्जा पत्तिएज्जा रोएज्जा?, णो तीसे णं तहप्पगाराए इत्थिकाए तहारूवे तिणढे, समढे अण्णत्थ रुइमादाए से भवइ। समणे वा माहणे वा जा वयणं पडिसुणिज्जा? तस्स णिदाणस्स जाव णो संचाएति णो तिणढे समढे, अभवियाणं सा तस्स
___ केवलिपन्नत्तं धम्मं सद्दहित्तए वा ॥६॥ धम्मस्स सवणताए, सा य भवति महिच्छा हंता सद्दहेज्जा पत्तिएज्जा रोएजा, से णं जाव दाहिणगामिए णेरइए आगमेस्सा णं सीलव्वतगुणवेरमण पच्चक्खाणपोसहोववा