________________
मोट : १८36)
श्री Hिus सन्ततम् ॥ महीभृन्निकुंजेषु शाकम्भरी (१६) शः, प्रियापुत्रलोके न शाकंभरीशः । अपि प्रास्तशत्रुर्मयाक्तं प्रभूतः, स्थितौ यस्य मन्नेत्रवाजिप्रभूतः ॥ सपादलक्षामामर्थ नम्रीकृ (१२) तभयानकः । स्वमायान्महीनाथो, ग्रामे शालिपुराभिधे ॥ (२८) श्रीजयकीर्तिशिष्येण दिगम्बरगणेशिना । प्रशस्तिरीद्दशी चक्रे....... श्रीरामकीर्तिना ॥
લેખાંકિત ૮ થી ૧૨-“જેની પછી કુમારપાલ આવ્યો. જયારે આ નૃપે શાકંભરીના નૃપનો પરાજ્ય यो भने सपाइसक्षमं31 6°४४ अर्यु त्यारे ते शादीपुर नामे स्थानमा गयो. ( . . .५.३४.)
૪. સં. ૧૨૦૮ આ. સુ. પને ગુરૂવારે શ્રીપાલે રચેલ અને ૧૬૮૯ ચૈ.સુ. ૧ને ગુરૂવારે ફરી વાર પત્થર પર કોતરાયેલ વડનગરના કિલ્લાની પ્રશસ્તિ
(२०) .... .... .... .... .... ....
क्रीडाकोड इवोद्दधार वसुधां देवाधिदेवाज्ञया । देवः सोऽथ कुमारपालनृपतिः श्रीराज्यचूडाम (२१) णि: (य: स्व) दवतीर्णवान् हरिरिति ज्ञात: प्रभावाज्जनैः ॥२४॥ अर्णोराजनराधिराजहृदये क्षिप्लैकबाणब्रजात्, श्यो तल्लोहिततर्प (२२) णादमदयच्चण्डीभुजस्थाविनी । द्वारालंबितमालवेश्वरशिरःपद्मन यश्चाहरल्लीलापंकजसंग्रहव्यसनिनी चौलुक्यराजान्वयः ॥१५॥ (२३) शुद्धाचारनवावतारतरणिः सद्धर्मकर्मक्रमप्रादुर्भावविशारदो नयपथप्रस्थानसार्थाधिपः । यः संप्रत्यवतारयन् कृ (२४) तयुगं योगं (कले:) लंधयन्, मन्ये संहरति स्म भूमिवलयं कालव्यवस्थामपि ॥१६॥ (२५) ... ... नष्टोदीच्यनराधिपो जितसितच्छत्रैः प्रसूनोज्जवल: । छिन्नप्राच्यनरेन्द्रमालिकमलैः प्रौष्यत्फलद्योतितछायार्ध्वमवर्द्धयन्निज (२६) कुले यस्य प्रताप(मः (१७) आचारः किल तस्य रक्षणविधिर्विघ्नेशनि शितप्रत्यूहस्य फलावलोकिशकु नज्ञानस्य मंत्रान्वयः । (२७) देवीमंडलखंडिताखिलरिपोर्युद्ध विनोदोत्सवः, श्रीसोमेश्वरदत्तराज्यविभवस्याडंबरं वाहिनी ॥१८॥
પ.સં. ૧૨૦૮ના લગભગ નાડોલવાસી પોરવાડ શુંભકરના પુત્ર પુલિગ-સાલિકની વિનંતીથી શૈવધર્મી મહારાણી ગિરજાદેવીએ ૧૧, ૧૪, ૧૫ અને ૦) ની અમારી પ્રવર્તાવી તે સંબંધી દક્ષિણ મારવાડમાં રત્નપુરના શિવાલયમાં કોતરેલ અને ભાવનગર સ્ટેટના પ્રાકૃત અને સંસ્કૃત લેખોના સંગ્રહમાં પ્રકાશિત અમારિશાસન
(१)... ... समस्तराजा (२) वलिबिराजित महाराजाधिराज परमभट्टारक परमेश्वर निजभुजविक्रमरणांगणविनिर्जित...पार्वतीपतिवरलब्धप्रौढप्रताप श्रीकुमारपालदेवकल्याण विजयराज्ये (३) स्वे स्वे वर्तमाने श्रीराम्भुप्रासादावाप्तस्वच्छपूरत्नपुरचतुरशिकायां महाराजभूपाल श्रीरायपालदेवान्