________________
જુન : ૧૯૩૯
5888888888
શ્રી સિદ્ધા
509 श्रीरोहिणिश्च समवसरणं प्रभुपादुकाः । अशोकविटपी चैवं, द्वात्रिंशत् स्थापिता स्तदा ॥६८२॥ द्वात्रिंशतः पुरुषाणामनृणोऽस्मीति गर्भितम् । व्यजिज्ञपत् प्रभोर्भूपः, पूर्ववाक्यानुसारतः ॥६८३॥ स पंचविंशतिशतांगुलमानो जिनेश्वरः । श्रीमत्तिहुणपालाख्ये, पंचविंशतिहस्तके ॥६८४॥ विहारेऽस्थाप्यत श्रीमान्नेमिनाथोऽपरैरपि । समस्तदेशस्थानेषु, जैनचैत्यानचीकरत् ॥६८५॥ क्षणे धर्मोपदेशस्य, सप्तव्यसनवर्णनम् । धनदौर्गतदुर्योनिभवभ्रमणकारणम् ॥६८६॥ उपादिक्षत् प्रभू राज्ञे, स्वदेशेऽसौ न्यषेधयत् । अचीकरदमारिं च, पटहोद्घोषपूर्वकम् ॥६८७॥ पुरादेशभ्रमिस्थेन, राज्ञा मृतवणिप्रिया । सपादलक्ष ऐक्षिष्ट, खेदिता राजपुस्ः ॥६८८॥ तदा निषेधं जग्राह, तस्या एवानुकंपया । निर्वीरास्तैन्य नो कार्य, राज्यं चेन्मे भविष्यति ॥६८९॥ अधुनाऽत्र मृते क्वापि व्यवहारिणि विश्रुते । अपुत्रे तद्धनं कांताऽनीयतास्याधिकारिभिः ॥६९०॥ स्वामी पप्रच्छ तान् कस्माद्, विपुत्र श्री वेदियम् ? । तेऽवदन् रूढिरेषाऽस्ति, तत्पुत्रस्य नृपस्य वा ॥६९१॥ स्मित्वाऽऽह भूपः पूर्वेषां, राज्ञामेषाऽविवेकधीः । यत्कौटिल्यं विना वाच्या, दोषा निजगुरोरपि ॥६९२॥ अशाश्वतश्रियः सर्वाधीनाया हेतवे नृपाः । उत्तमाधममध्यानां, पुत्रतामनुयांति यत् ॥६९३॥ तस्मानाहं भविष्यामि, विश्वलोकस्य नंदनः । विश्वस्यानंदनो भावी, निर्वीराधन उज्झिते ॥६९४॥ मृतभर्तृसुताद्रव्यमित्यौज्झद् भूपतिः सुधीः । अमुक्तं नलरामाद्यैरपि प्राक्कालराजभिः ॥६९५॥ प्रभुर्निजोपदेशानां, सत्यत्वात् परितोषवान् । भूपवृत्तलसवृत्तिस्थेने वृत्तमुदाहरन् ॥६९६॥ तद्यथा-न यन्मुक्तं पूर्वैरघुनयु (हु)षनाभागभरत-प्रभृत्युर्वीनाथैः कृतयुगकृतोत्पत्तिभिरपि । विमुञ्चन् संतोषात्तदपि स्दतीवित्तमधुना, कुमारक्ष्मापाल ! त्वमसि महतां मस्तकमणिः ॥६९७॥ एवं सांतःपुरो राजा, प्रत्याख्यानी निरन्तरम् । राज्यं बभार देवेन्द्र, इव स्फीतं विकंटकम् ॥६९८॥
હવે અહીં ત્યારથી વિમાન સમાન શોભાને ધાસ્ય કરનાર તથા ભવ્યજનોને પુણ્યના કારણ-રૂપ એવું તે ચૈત્ય કુમારવિહાર એવા નામથી પ્રસિદ્ધ થયું. વળી રાજાએ કુશળ કારીગરોના હાથે શ્રી પાર્શ્વનાથનું બિંબ સુધરાવીને અત્યંત રમણીય કરાવ્યું. પછી શુભલગ્ન મંત્રીએ ચિંતામણિ કરતાં અધિક અને વાંછિતાર્થવસ્તુને આપનાર એવા તે બિબની શ્રી હેમચંદ્રસૂરિ પાસે પ્રતિષ્ઠા કરાવી. તે વખતે જગતનો ઉપકાર કરવામાં તત્પર એવા રાજાએ તે બિંબમાં શુકનાસિકા જેવડું છિદ્ર મુકાવ્યું એટલે પૂર્ણિમાની અર્ધરાત્રે રોગીજનની પ્રાર્થનાથી બિંબના પ્રગટ કરેલ તે છિદ્રમાંથી અમૃત ઝરતું હતું. તેના પ્રભાવથી લોકોમાં ચક્ષુ વગેરેના રોગો દૂર થતા હતા. એ પ્રમાણે કયો રાજા સર્વ