________________
તીર્થયાત્રા-સંઘયાત્રા (ગતાંકથી ચાલુ) सति विभवे भरतादिवद रत्नशिला- कुतस्तस्य ? ॥१॥ किं पुनरूपचितद्दढधनशिलाभिर्बद्धचामोकरकुट्टिमस्य मणिमयस्तम्भसोपानस्य समुद्घातघटित जिनभवनम् ।ये कारयन्ति शुभमति रत्नमयतोरणशतालङ्कारकृतस्य विशालशालाबला- विमानिनस्ते महाधन्याः ॥२२॥ नकस्य शालभञ्जिकाभङ्गिभूषितस्तम्भादिप्रदेशस्य
राजादेस्तु विधापयितुः प्रचुरतरभा-ण्डागार दह्यमानकर्पूरकस्तूरीकागुरूप्रभृतिधूपसमुच्छलदधू
ग्रामनगरमण्डलगोकुलादिप्रदानं जिनभवन-क्षेत्रे मपटलजातजलदशङ्का नृत्यत्कलकण्ठकुलकोलाह
वपनम्, तथा जीर्णशीर्णानां चैत्यानां समारचनम्, लस्य चतुर्विधाऽऽतोद्यनान्दीनिनादनादितरोदसीकस्य देवाङ्गप्रभृतिविचित्रवस्त्रोल्लोचखचितमुक्ताव
नष्टभ्रष्टानां समुद्धरणंचेति । ननु निरवद्यजिनधर्म चूलालङ्कृतस्य उत्पतन्निपतआयंन्नदत्यद्वल्गत्सिंहादि
'समाचरणचतुराणां जिनभवनबिम्बपूजादिकरणमनुनादितवत्सुरसमूहमहिमानुमोदमानजनस्य विचित्र
चितमिव प्रतिभासते, षड्जीवनिकायविराधनाहेचित्रीयितसकललोकस्य चा मरध्वजच्छ
तुत्वात्तस्य, भूमीखननदलपाटकानयनगर्तापूरणेष्टका द्यत्रालङ्कारविभूषितस्य मूर्धारोपितविजयवैजयन्ती- चयनजलप्लावनवनस्पतित्रसकायविराधनामन्तरेण न निबद्धकिङ्किणीरणत्कारमुखरितदिगन्तस्यकौतुका- हि तद् भवति, उच्यते, य आरम्भपरिग्रहप्रसक्तः क्षिप्तसुरासुरकिन्नरीनिवहाहमहमिकाप्रारब्धसङ्गीतस्य कुटुम्बपरिपालननिमित्तं धनोपार्जनं करोति तस्य गन्धर्वगीतध्वनितिरस्कृत तुम्बुरूमहिम्नो निरन्तरता- धनोपार्जनं विफलं मा भूदिति जिनभवनादौ लारसरासकहल्लीसक प्रमुखप्रबन्धनानाभिनयनव्यग्र- धनव्ययः श्रेयानेव, नच धर्मार्थं धनोपार्जनि युक्तम्, कुलाङ्गना चमत्कारितभव्यलोकस्य अभिनीयमान- यतः- "धर्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी। नाटककोटिरसाक्षिप्तरसिकजनस्य जिनभवनस्योत्तुङ्ग प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥१॥ गिरिशृङ्गेषु जिनानां जन्मदीक्षाज्ञाननिर्वाणस्थानेषु इत्युक्तमेव । न च वापीकूमतडागादिखननवदशुसम्प्रतिराजवच्च प्रतिपुरं प्रतिग्रामं पदे पदे विघाप- भोद जिनभवनादिकरणम्, अपि तु सङ्घसमागमनम्, असति तु विभवे तृणकुटयादिरूपस्यापि, धर्मदेशनाकरणव्रतप्रतिपत्त्यादिकरणेन शुभोदर्कमेव। यदाह “यस्तृणमयीमपि कुटीं कुर्योद्दद्यात्तथैक- षड्जीवनिकायविराधना च यतनाकारिणामगारिणां पुष्पमपि । भक्त्या परमगुरूभ्यः पुण्योन्मानं कृपापरवशत्वेन सूक्ष्मानपि जन्तून्