SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ उ६८ श्रोत श्री सिद्धय dl. २८-५-१८३८ इमं णाणात्तं-चउरासीअ असीइ वावत्तरि सत्तरी अ चउसट्ठीहिं आयरक्खसाहस्सीहिं अण्णेहिं अ जहा सट्ठी अ। पण्णा चत्तालीसा तीसा वीसा दस सक्के णवंर इमं णाणत्तं दुम पायत्ताणी आहिवई सहस्सा॥१॥ एए सामा णिआणं, बत्तीसट्ठावीसा ओधस्सरा घण्टा विमाणं पण्णासं जोणसहस्साई बारसट्ठ चड़रो सयसहस्सा। पण्णा चत्तालीसा छञ्च महिन्दझओ पञ्चजोअणसयाई विमाणकारी आभिसहस्सारे ॥१॥ आणयपाणयकप्पे चत्तारि ओगिओ देवो अवसिटुं तं चेव जाव मन्दरे समोसरइ सयाडडरणञ्चुए तिण्णि। एए विमाणाणं। जाण- पजुवासईत्ति। तेणं कालेणं तेणं समएणं बली विमाणकारी देवा, तंजहापालय १ पुप्फय २ सोम- असुरिन्दे असुरराया एवमेव णवरं सट्ठी सामाणिअणसे ३ सिरिवच्छे अ ४ णंदिआवत्ते ५ । कामगमे६ साहस्सीओ चउगुणा आयरक्खा महादुभो पीइगमे ७ मणोरमे ८ विमल ९ सव्वओभद्दे१०॥१॥ पायत्ताणीआहिवई महाओहस्सरा घण्टा सेसं तं चेव सोहम्मगाणं सणंकुमारगाणं बंभलोअगाणं महा- परिआउत्ते जहा जीवाभिगमे इति। तेणं कालेणं सुक्क्याणं पाणयगाणं इंदाणं सुघोसा घण्टा तेणं समएणं घणे तहेव णाणत्तं छ सामाणिअसाहरिणेगभेसी पायत्ताणीआहिवई उत्तरिल्ला णिञ्जाण- हस्सीओ छ अग्गमहिसीओ चउग्गुणआ आयरक्खा भूमी दाहिणपुरथिल्ले रइकरगपव्वए, ईसाणगाणं मेघस्सरा घण्टा भहसेणो पायत्ताणीयाहिवई माहिंदलंदगसहस्सारअञ्चुअगाण य इंदाण महाघोसा विमाणं पणवीसं जोअणसयाई एवमसुरिन्दरवञ्जिघण्टा लहुपरक्कमो पायत्ताणीआहिवई दक्खिणिल्ले आणं भवणवासिइंदाणं, णवरं असुराणं ओघस्सरा णिञ्जाणमग्गे उत्तरपुरथिमिल्ले रइकरगपव्वएष घण्टा णागाणं मेघस्सरा सुवण्णाणं हंसस्सरा परिसा णं जहा जीवाभिगमे आयरक्खा विजूणं कोंचस्सरा अग्गीणं मंजुस्सरा दिसाणं सामाणिअचउग्गुणा सव्वेसिं जाणविमाणा जोअण मंजुघोसा उदहीणं सुस्सरा दीवाणं महुरस्सरा सयसहस्सविच्छिण्णा उञ्चत्तेणं जोअणसा हस्सिआ वाऊणं णंदिस्सरा थणिआणं णंदिधोसा, चउसट्ठी सक्कवञ्जा मन्दरे समोअरंति जाव पज्जुवासंतिति सट्ठी खलु छच्च सहस्सा उ असुरवञ्जाणं। (सूत्र ११८) सामाणिआ उ एए चउग्गुणा आयरक्खा उ॥१॥ तेणं कालेणं तेणं समएणं चमरे असुरिन्दे दाहिणिल्लाणं पायत्ताणीआहिवई भद्दसेणो उत्तरिल्लाणं असुरराय चमरचञ्चाए राग्रहाणीए सबाए सुहस्माए दक्खेत्ति। वाणमन्तरजोइसिआ णेअव्वा, एवंचेव, चमरंसि सीहासणं सिचउसट्ठीए सामाणिअलाहस्सीहिं णवंर चत्तारि सामाणीअसाहस्सीओ चत्तारि तापयत्तीसाए तायत्तीसेहिं चउहिं लोगपालेहिं अग्गमहिसीओ सोलस आयरक्खसहस्सा विमाणा पञ्चहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिमाहिं सहस्सं महिन्दझया पणवीसं जोअणसयं घण्टा सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं चउहिं (अनुसंधान ४ नं. 3८५)
SR No.520956
Book TitleSiddhachakra Varsh 06 - Pakshik From 1937 to 1938
Original Sutra AuthorN/A
AuthorAshoksagarsuri
PublisherSiddhachakra Masik Punarmudran Samiti
Publication Year2001
Total Pages674
LanguageGujarati
ClassificationMagazine, India_Siddhachakra, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy