SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ૩૬૭ શ્રી સિદ્ધચક્ર ता. २८-५-१८३८ संपट्ठिआ, तएणं से सक्केतेणं पञ्चाणिअपरिक्खित्तेणं करेइ २ त्ता भगवं तित्थयरं तित्थयरमायरं च जाव महिंदज्झएणं पुरओपकड्ढिञ्जमाणेणं चउरासीए तिक्खुत्तो आयाहिणपयाहिणे करेइ २ त्ता करयल सामाणिअ जाव परिवुडे सब्धिजाव खेणं जाव एवं वयासीणमोत्थु ते रयणकुच्छिधारए एवं सोहम्मस्स कप्पस्स मज्झं मझेणं तं दिव्वं देवद्धिं जहा दिसाकुमारीओ जाव धण्णालि पुण्णासि तं जाव उवदंसेमाणे २ जेणेव सोहम्मस्स कप्पस्स कयत्थाडसि, अहण्णं देवाणुप्पिए। सक्के णामं उत्तरिल्ले निजाणमग्गे तेणेव उवागच्छइ उवागच्छित्ता देविन्दे देवराया भगवओ तित्थयरस्स जम्मणमहिमं जोअ-णसयसाहस्सिएहिं विग्गेहेहिं ओवयमाणे २ करिस्सामि, तंणं तुब्भाहिं ण भाइव्वंतिकट्ठ ओसोताए उक्किट्ठाए जाव देवगईए वीईवयमाणे २ वणिं दलयइ २ ता तित्थयरपडिरूवगं विउव्वइ तिरियम-संखिजाणं दीवसमुद्दाणं मझमझेणं तित्थयरमाइआए पासे ठवइ २ त्ता पञ्च सक्के जेणेव णन्दीसरवरे दीवे जेणेव दाहिणपुरथिमिल्ले चिउव्वइ विउव्वित्ता एगे सक्के भगवं तित्थयरं रइकरगपव्वए तेणेव उवागच्छइ २ त्ता एं जा चेव करयलपुडेणं गिण्हइ एगे सक्के पिट्ठओ आयवत्तं सूरिआभस्स वत्तव्वया णवरं सक्काहिगारो वत्तव्वो धरेइ दुवे सक्का उभओ पासिं चामरुक्खेवं करेन्ति इति जाव तं दिव्वं देविद्धिं जाव दिव्वं जाणाविमाणं एगे सक्के पुरओ वजपाणी पकड्डइत्ति, तएणं से पडिसाहरमाणे २ जाव जेणेव भगवओ तित्थयरस्स सक्के देविन्दे देवराया अण्णेहिं बहूहिं भवणवइवाणजम्म्णनगरे जेणेव भगवओ तित्थयरस्स जम्म्णभवणे मन्तरजोइसवेमाणिएहिं देवेहिं देवीहिं अ सर्द्धि तेणेव उवागच्छति २ ता भगवओ तित्थयरस्स संपरिवुडे सव्विद्धीए जाव णाइएणं ताए उक्किट्ठाए जम्मणभवणं तेणं दिव्वेणंजाणविमाणेणं तिखुत्तो जाव वीईवयमाणे जेणेव मन्दरे पव्वए जेणेव आयाहिणपयाहिणं करेइ २ त्ता भगवओ तित्थय- पंडगवणे जेणेव अभिसेअसिला जेणेव अभियेसरस्स जम्मणभवणस्स उत्तरपुरत्थिमे दिसीभागे चतु- सीहासणे तेणेव उवागच्छइ २ त्ता सीहासणवरगए रंगुलमसंपत्तं धरणियले तं दिव्वं जाणविमाणं ठवेइ पुरत्थाभिमुहे सण्णिसण्णेत्ति (सूत्रं ११७) २ ता अर्हि अग्गमहिसोहि दोहि अाएहि तेणं कालेणं तेणं समएणं देविन्दे देवराया गन्धव्वाणीएण य णट्टाणीएण य सद्धिं ताओ सूलपाणी वसभवाहणे सुरिन्दे उत्तरद्धलोगाहिवई दिव्वाओ जाणविमाणाओ पुरथिमिल्लेणं अट्ठावीसविमाणावाससयसहस्सहिवई अरयंबरवतिसोवाणपडिरूवएणं पच्चोरुहंतित्ति। तएणं से स्थधरे एवं जहा सक्के इमं णाणत्तं-महाघोसा घण्टा सक्के देविन्दे देवराया चउरासी सामाणीअसाहस्सीएहिं लहुपरक्कमो पायत्ताणिायाहिवई पुप्फओ विमाणकारी जाव सद्धिं संपरिवुडे सव्विद्धीए जाव दुंदुभिणि दकिवणे निञ्जाणमग्गे उत्तरपुरथिमिल्लो ग्धोसणाइयरवेणं जेणेव भगवं तित्थयरे तित्थयरमाया रइकरपप्वओ मन्दरे समोसरिओ जाव पज्जुवासइत्ति, य तेणेव उवागच्छइ २ ता आलोए चेव पणामं एवं अवसिट्ठावि इंदा भाणिअव्वा जाव अच्चुओत्ति,
SR No.520956
Book TitleSiddhachakra Varsh 06 - Pakshik From 1937 to 1938
Original Sutra AuthorN/A
AuthorAshoksagarsuri
PublisherSiddhachakra Masik Punarmudran Samiti
Publication Year2001
Total Pages674
LanguageGujarati
ClassificationMagazine, India_Siddhachakra, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy