SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ૨૭૯ શ્રી સિદ્ધચક્ર al. 3१-3-१८३८ . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . श्रीविजयदेवीयानां पूर्णिमामावास्ययोवृद्धो प्रत्याख्यानवेलायां घटिका द्विघटिका वा भवति, त्रयोदश्यां एव वृद्धिर्भवतीति मतपत्रकम् तावत्या ए आराधनं भवति, तदुपरि नवम्यादीनां श्रीतिथिहानिवृद्धिविचारः॥ भवनात् संपूर्णायास्तु विराधनं जातं, पूर्वदिने भवनात्, अथ यदि प्रत्याख्यानवेलायां विलोक्यते अथ तिथिवृद्धिहानिमप्रश्नोत्तरं लिख्यते। तदा पूर्वदिने द्वितमप्यस्ति-प्रत्याख्यानवेलायां समग्रइन्द्रवृन्दनतं नत्वा, सर्वज्ञं सर्वदर्शिनम्। ज्ञातारं दिनेऽपीति सुष्ठ आराधनं भवति इति प्रश्नः विश्व-तत्त्वानां, वक्ष्ये शास्त्रानुसारतः॥१॥ अत्रोच्यते-क्षये पूर्वा तिथिाह्या, वृद्धौ ज्ञेया कस्यास्तिथेः क्षये जाते, का तिथिः प्रतिपाल्यते ?। तथोत्तरा। श्रीवीरज्ञाननिर्वाणं कार्य वृद्धौ सत्यां च का कार्या, तत् सर्वं कथ्यते लोकानुगैरिह॥१॥ तथा-उदयंमि जा तिही सा मया॥२॥ तत्र प्रथमतस्तिथिलक्षणं कथ्यते- पमाणं इत्यादि श्रीउमास्वातिवाचक (प्रभति) आदित्योदयवेलायां या तिथिः स्तोकाऽपि भवति वचनप्रामाण्यात् वृद्धौ सत्यां स्वल्पाऽप्यग्रेतना सैव तिथिस्तिथित्वेन विज्ञेया, परमुदयं विना तिथिः प्रमाणमिति।अनेनेदमुक्तं-या सूर्योद्गमवेलायां प्रभूताऽपि नोच्यते, उक्तं च श्रीसेनप्रश्रप्रथमोल्लासेउदयंमि जा तिही सा पमाणमिअरीइ कीरमाणीए। तिथिः सैव मान्या, नापरेति।तथा हीरप्रश्नचतुर्थोल्लासे आणाभंगअणवत्था-मिच्छत्तविराहणं पावे॥१॥ पान त्रुटिततिथिमाश्रित्य प्रश्न एवं कृतोऽस्ति, तथाहिइति, तस्मादौदयिक्येव तिथिराराध्या, न परेति॥ यदा पंचमी तिथिस्त्रुटिता भवति तदा तत्तपः कस्यां तथापूर्णिमामावास्ययो-वृद्धो पूर्वमौदयिकी तिथौ क्रियते ? पूर्णिमायां च त्रुटितायां त्रयोदशीतिथिराराध्यत्वेन व्यवह्रियमाणा आसीत्, केनचिदुक्तं चतुर्दश्योः क्रियते, त्रयोदश्यां विस्मृतौ तु श्रीतातपादाः पूर्वतनीमाराध्य-त्वेन प्रसादयन्ति तत् प्रतिपद्यपीति प्रतिपादितमस्तीति। अत्र किमिति ?, अत्र उत्तरं, पूर्णि-मामावास्ययोवृद्धौ विजयानंदसूरिगच्छीयाः प्रतिपद्यपीति अपिशब्दं औदयिक्येव तिथिराराध्यत्वेन विज्ञेया इति गृहीत्वा पूर्णिमाभिवृद्धौ प्रतिपदवद्धिं कुर्वन्ति हीरप्रश्नद्वितीयप्रकाशे प्रोक्तमस्ति, तस्मादौदयिक्येव तन्मतमपास्तं, यतः पूर्णिमाभिवृद्धौ त्रयोदश्या तिथिरंगीकार्या, नान्येति, तथा वृद्धिर्जायते, न तु प्रतिपदः, यतष्टिप्पनकादौ सेनप्रश्नतृतीयोल्लासेऽपि प्रोक्तमस्ति, यथा अष्टम्यादितिथिवृद्धौ अग्रेतन्या आराधनं क्रियते, यतस्त चतुर्दश्या पूर्णिमासंक्रमो द्दश्यते, न तु प्रतिपदि, १आनन्दसूरीयाः पूर्णिमामावास्यावद्धौ प्रतिपदं ननु पूर्णिमा चतुर्दश्यां संक्रमितातदा भवद्भिः, द्वे ववृधिरे, न तु सांप्रतीनोत्थापकवत् पर्वापर्वतिथ्योर्मि- चतुर्दश्यो कथं न क्रियेते ?, तृतीयस्थानवर्तिनी श्रतां पर्वद्वयमिश्रतां पर्वतिथेवद्धिं च चक्रः हिने त्रयोदशी कथं वर्धिता इति त्वं पृच्छसि शृणु तत्र
SR No.520956
Book TitleSiddhachakra Varsh 06 - Pakshik From 1937 to 1938
Original Sutra AuthorN/A
AuthorAshoksagarsuri
PublisherSiddhachakra Masik Punarmudran Samiti
Publication Year2001
Total Pages674
LanguageGujarati
ClassificationMagazine, India_Siddhachakra, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy