SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ૧૭૨ શ્રી સિદ્ધચક્ર ફેબ્રુઆરી ૧૯૩૮ अट्ठमी कम्मे। एगारसी अंगाणं चउद्दसी चउदपुव्वाणं॥३॥" एवं पञ्चपर्वी पूर्णिमाममावास्याभ्यां सह षट्पर्वी च प्रतिपक्षमुत्कृष्टत: स्यात्। वर्षमध्ये त्वष्टान्हिकाचतुर्मासकादिन्यनेकानि पर्वाणि। आरंभवर्जनं सर्वथा कर्तुमशक्तेनापि स्वल्पस्वल्पतरारंभेण पर्वसु भाव्यं। सचित्ताहारश्च जीवहिंसात्मकतया महानेवारंभः ततोऽ-नारंभेति पदेन पर्वसु सर्वसचित्ताहारपरिहारोऽपि कार्यतया ज्ञेयः। - "आहारनिमित्तेणं मच्छा गच्छंति सत्तमिं पुढविं। सच्चित्तो आहारो न खमो मणसावि पत्थेउं॥१॥" इति वचनान्नित्यं सचित्ताहारः श्राद्धेन परिहार्यो मुख्यवृत्त्या, जातु तथा कर्तुमशक्तोऽपि पर्वसु तं परिहरेत्। एवं पर्वसु स्नानशीर्षादिशोधनग्रथनवस्त्रादिधावनरञ्जनशकटहलाधिखेटनमूढकादिबन्धनयन्त्रादिवाहनदलनकण्डनपेषणपत्रपुष्पफलादित्रोटनसचित्तखटीवर्णिकादिमर्दनधान्यादिलवनलिंपनमृदादिखननगृहादिनिष्पादनाद्यारंभः सर्वोऽपि यथाशक्ति परिहार्यः। निजकुटुंबनिर्वाहस्यान्यथा कर्तुमशक्तौ पर्वस्वपि गृहिणः कियानारंभः स्यात्। सचित्ताहारपरिहारस्तु स्वायत्तत्वादिना सुकरतया करणीय एव। गाढमान्द्यादिना सर्वसचितानि त्यक्तुमशक्तस्तु नामग्राहमेकादिसचित्तमुत्कलीकरण-पूर्वं शेषनिःशेषसचित्तानि नियमयेत्त्। तथा आश्विनाष्टाह्निकाचैत्राष्टाह्निकाप्रमुखेषु पर्वसु विशेषेण पूर्वोक्तविधिविधेयः। प्रमुखशब्देन चातुर्मासिकवार्षिकाद्यष्टाह्निकाचतुर्मासिकत्रयसांवत्सरपर्वादिसंग्रहः। उक्तंच- "संवच्छरचाउम्मासिएसु अट्ठाहिआसु अ तिहीसु। सव्वायरेण लग्गइ जिणवरपूआ तवगुणेसु॥१॥" अत्र गुणा ब्रह्मव्रतादयः। अष्टाह्निकासु चैत्राश्विनाष्टाह्निके शाश्वत्यौ, तयोर्वैमानिकदेवा अपि नन्दीश्वरादिषु तीर्थयात्राद्युत्सवान् कुर्वन्ति। यदाहु :- "दो सासयजत्ताओ तत्थेगा होइ चित्तमासंमि। अठ्ठाहिआइमहिया बीआ पुण अस्सिणे मासे॥१॥ एआउ दोवि सासयजत्ताउ करंति सव्वदेवावि। नंदीसरंमि खयरा नरा य नियएसु ठाणेसु॥२॥ तह चउमासिअतिअगं पज्जोसवणा य तहय इअ छक्कं। जिणजम्मदिक्खकेवलनिव्वाणाइसु असासइआ॥३॥" जीवाभिगमे त्वेवमुक्तं "तत्थ णं बहवे भवणवइवाणमंतरजोइसवेमाणिया देवा तिहिं चउमासिएहिं पजोसवणाए अ अट्ठाहिआओ महामहिमाओ करितिति।" तिथिश्च प्रातः प्रत्याख्यानवेलायां यः स्यात् स प्रमाणं सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात्।" "आहुरपि-चाउम्मासिअवरिसे पक्खिअ पंचट्ठमीसु नायव्वा। ताओ तिहिओ जासिं उदेइ सूरो न अण्णाओ॥१॥ पूआ पच्चक्खाणं, पडिकमणं तहय निअमगहणं च। जीए उदेइ सूरो, तीइ तिहीए उ कायव्वं ॥२॥ उदयंमि जा तिही • सा पमाणमिअरीइ कीरमाणीए। आणाभंगणवत्थामिच्छत्तविराहणं पावे॥३॥ पाराशरस्मृत्यादावपि आदित्योदयवेलायां, या स्तोकाऽपि तिथिर्भवेत्। सा संपूर्णेति मन्तव्या, प्रभूता नोदयं विना॥१॥ उमास्वातिवचःप्रघोषश्चैवं श्रूयते - "क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा। श्रीवीरज्ञाननिर्वाणं,
SR No.520956
Book TitleSiddhachakra Varsh 06 - Pakshik From 1937 to 1938
Original Sutra AuthorN/A
AuthorAshoksagarsuri
PublisherSiddhachakra Masik Punarmudran Samiti
Publication Year2001
Total Pages674
LanguageGujarati
ClassificationMagazine, India_Siddhachakra, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy