________________
૨૪૭
શ્રી સિદ્ધચક્ર
ता.८-3-१८६ समाधान - ते लिने ही सहन छोडी हेनार तवापि किं गुरुः कोऽपि?, स च स्यात्कीद्दशो ननु॥
या छताही अपायवामां श्री मयंद्र महा२।४ अथाख्यद्रौतमोऽस्तीह, मम विश्वगुरुर्गुरुः। ત્રિષષ્ટીય ચરિત્રમાં બોધિબીજને માટે દીક્ષા અપાવવાનું જણાવે છે. શ્રી ગુણચંદ્રસુરિજી મહાવીર બg"
- चतुस्त्रिंशदतिशयः, सर्वज्ञश्चरमो जिनः ॥११॥ भगवानना यरित्रमा प्रतिबोधने भाटे टीक्षा मापी तच्छ्रुत्वा हालिकमुनिः, सर्वज्ञे प्रीतिसुद्वहन्। ४॥ छ, भने 6॥ध्याय श्री यशोविय उपार्जयगोधिबीजं, प्रययौ चानुगौतमम्॥१२॥ महा२।४ गुरुतत्त्वविनिश्चयमा भोक्षनु ही में प्रभं प्रेक्ष्य च संक्रुद्धः, सिंहादिभववैरतः। વિશિષ્ટ બીજ હોવાથી સામાન્ય બીજરૂપ સમ્યત્વ નહિ અપાવતાં દીક્ષા અપાવી એમ સ્પષ્ટ જણાવે
1 सोऽवोचद्गौतममुनि, भगवन्। कोऽयमग्रतः।१३। ७. अमोते तो अन्योन। अनुमे पाहो - जगाद गौतमोऽसौ मे, धर्माचार्यो जिनेश्वरः। इतश्च यः सुदंष्ट्राहिकुमारो नौजुषः प्रभोः । सोऽप्यूचे चेद्गुरुस्तेऽसौ, तदा नार्थस्त्वयाऽपि मे॥ उपसर्गानकृत स क्वचिद् ग्रामेऽभद्धली ॥१॥ त्वद्दीक्षयाऽप्यलभिति, स रजोहरणादिकम्। स कृष्याजीवकोऽन्येद्यः, सीरेण क्रष्टुमुर्वराम्। त्यक्त्वा ययौ निजक्षेत्रे, सीरादि पुनराददे ॥१५॥ यावत्प्रवृत्तस्तावत्तं, श्रीवीरो ग्राममाययौ॥२॥ स्वामिनं गौतमो नत्वा, पप्रच्छ भगवत्रिदम्। स्वामिना तस्य बोधाय, प्रेषितो गौतमऽवदत्। आश्चर्यमेष विद्वेषी, लोकानन्देऽपि यस्त्वयि।१६। किमिदं क्रियते ? दैवनियुक्तमिति सोऽब्रवीत् ॥३॥ प्रतिपन्नं स्वयमपि, व्रतं प्रोज्झितवानसौ। भूयोऽपि गौतमोऽवोचत्, क्षुद्रजीविकयाऽनया। युष्मदालोकनादेव, कारणं तत्र नाथ! किम् ? ।१७। जीवतस्तव किं सौरव्यं ?, किंवा सुचरितं भवेत् ?॥ मय्यसौ प्रीतिमान् पूर्वं, गुरुर्मेऽसावितीरिते। न केबलमिहैवेदं, कष्टकृद्भद्र ! कर्म ते। त्वयि नाथ! झगित्येव, द्वेष्यजायत मय्यपि।१८। प्राणातिपातभूयिष्ठं, कष्टायान्यभवेष्वपि ॥५॥ स्वाम्यथाख्यन्मया सिंहो, यस्त्रिपृष्ठेन दारितः। कर्मणोऽमुष्य कष्टस्य, कष्टं लक्षांशतोऽपि हि। क्रोधात् स्फुरंस्त्वया साम्ना, शान्तः सारथिना मम क्रियते धर्मकार्ये चेत्कष्ठान्तः स्यात्तदा खलु ॥६॥
॥१९॥ इत्यादि गौतमेनोक्तः, स उचे साध्वहं त्वया।
तत्प्रभृत्येष मद्वेषी, जज्ञे स्निग्धः पुनस्त्वयि। बोधितोऽद्य भवोद्विग्नं परिव्राजय मां ततः ॥७॥
तत्प्रेषयं गौतम ! त्वां, बोधिबीजकृतेऽस्य हि ॥२०॥ प्रबुद्ध इति विज्ञाय, गौतमस्तमदीक्षयत्।
(त्रि. पु. च. पर्व १० सर्ग ९) गन्तुं श्रीवीरपादान्ते, समं तेन चचाल च॥८॥
इओ य सो सुदाढनागकुमारदेवो नावारूढस्स
भगवओ पुव्वं उवसग्गं काऊण आउयक्खए चुओ पप्रच्छ हालिकर्षिस्तं, गन्तव्यं भगवन् ! क नु। समाणो समुप्पन्नो एगम्मि शेरकुले पुत्तत्तणेण, गौतमोऽप्यवदत् साधो। गन्तव्यमुपमद्गुरु ॥९॥ वुद्धिं गओ य संतो करिसगवित्तीए जीवइ, तम्मि य हालिकोऽप्यब्रवीदेवं, न तुल्यः कोऽपि ते ध्रुवम् पत्थावे सो जाव नियच्छेत्तं लंगलेण करिसिउमारद्धो