________________
.
.
.
.
.
.
.
.
.
.
૨૧૦
શ્રી સિદ્ધચક્ર
al.-२-१८३६ निच्चालोए नयरे निच्चालोयस्स खेयरिंदस्स। . अह पव्वयस्स हेट्ठा भूमिभेत्तुं चिय पविट्ठो ॥६७॥ रयणावलित्ति दुहिया सिरिदेवी गब्भसंभूया ५२। हक्खुविऊण पयत्तो भुयासु सव्वायरेण उप्पिच्छो । तीए विवाहहेउं पुष्फविमाणट्ठियस्स गयणयले । रोसोऽणलरत्तत्थो खरमुहररवं पकुव्वंतो ॥६८ ॥ वच्चंतस्स निरुद्धं, जाणं अट्ठावयस्सुवरि ॥५३॥ आकंपियमहिवेढं विहदियदढसंधिबंधणामूलं । दट्ठण य वच्चंतं पुष्फविमाणं तओ परमरुट्ठो। अह पव्वयं सिरोवरि भुयासु दूरं समुद्धरइ ॥६९ ॥ पुच्छइ रक्खसनाहो, मारीइ किमेरिसं जायं ॥५४॥ लंबंतदीहविसहरभीउद्दुयविविहसावयविहंगं । अह साहिउँ पयत्तो, मारीइ कोऽविनाह मुणिवसहो। तडपडणखुभियनिझरचलंतघणसिहरसंघायं ७०। तप्पइ तवं सुघोरं सुराभिमुहो महासत्तो ॥५५॥ खरपवणरेणुपसरियगयणयलोच्छइय दसदिसायक्कं। एयस्स पभावेणं जाणविमाणं न जाइ परहुत्तं । जायंतमंधयारं तहियं अट्ठावउद्धरणे ॥७१।। अवयरह नमोक्कारं, करेह मुणिपावमहणस्स ॥ उव्वेल्ला सलिलनिही विवरीयं चिय वहंति सरियाओ। ओयारियं विमाणं पेच्छइ कविलासपव्वयं रम्मं । निग्यायपडंतरवं उक्कासणिगब्भिणं भुवणं ॥७२॥ दूरुनयसिहरोहं, मेहंपि व सामलायारं ॥५७॥ विजाहराऽवि भीया असिखेडयकप्पतोमरविहत्था । घणनिवहतरुणतरुवरकुसुमालिनिलीएगुमुगुमायारं। किंकिं ति उल्लवंता उप्पइया नहयलं तुरिया ॥७३॥ निझरवहंतनिम्मलसलिलोहप्फुसियवरकडयं ॥ परमावहीए भगवं वाली नाऊण गिरिवरुद्धरणं । कडयतडकिन्नरोरगगंधव्वुग्गीयमहुरनिग्धोसं । अनुकंपं पडिवन्नो भरहकयाणं जिणहराणं ॥७४॥ मयमहिससरहकेसरिवराहरुरुगयउलाइण्णं ॥५९॥ एयाण रक्खणटुं करेमि नय जीवियव्वयनिमित्तं । सिहरकरनियरनिग्गयनाणाविहरयणमणहरा लोयं । मोत्तूण रागदोसं पवयणवच्छल्लभावेण ॥७५ ॥ जिणभवणकणयनिम्मियउब्भासेंतं दस दिसाओ ॥ एव मुणिऊण तेणं चलणंडगुटेण पीलियं सिहरं । अवइण्णो दहवयणो अह पेच्छइ साहवं तहिंवाली। जह दहमुहो निविट्ठो गुरुभरभारोणयसरीरो ॥ . जाणपइट्ठियभावं आयावंतं सिलावट्टे ॥६१॥ विहडतमउडमोत्तियनमियसिरो गाढसिढिलसव्वगो । विच्छिण्णविउलवच्छं तवसिरिभरियं पलंबभुयजुयलं। पगलंततक्खणुप्पन्नसेयसंघायजलनिवहो ॥७७॥ अचलियजाणारुढं मेकैपि 'व निच्चलं धीरं ॥६२॥ ववगयजीयासेणं रवो कओ जेण तत्थ अइघोरो । संभरिय पुव्ववेरं भिउडिं काऊण फरुसवयणेहिं । तेणं चिय जियलोए विक्खाओ रावणो नामं ॥ अह भणिऊण पवत्तो दहवयणो मुणिवरं सहसा ॥ सोऊण मुहरवं तं मूढा सन्नजिऊ ण सूरा । अइसुंदरं कयं ते तवचरणं मुणिवरेण होऊणं । किं किं ति उल्लवंता भमंति पासेसु चलवेगा ।७९ । पुव्वावराहजणिए जेण विमाणं निरुद्धं मे ॥६४॥ मुणितवगुणेण सहसा दुंदुहिसदो नहे पवित्थरिओ । कत्तो पव्वज्जा ते कत्तो तवसंजमो सुचिण्णोऽवि । पडिया य कुसुमवुट्ठी सुरमुक्का गयणमग्गाओ ॥ जं वहसि रागदोसं तेण विहत्थं तुमे सव्वं ॥६५॥ जाहे अणायरेणं सिढिलो अंगुट्ठओ कओ सिग्धं फेदेमि गारवं ते एयं चिय पव्वयं तुमे समयं । मोत्तूण पव्वयवरं विणिग्गओ दहमुहो ताहे ॥८१॥ जम्मूलिऊण सयलं घत्तामि लहुँ सलिलनाहे ॥६६॥ सिग्धं गओ पणाप्रम दसाणणो मुणिवरं खमावेउं । काऊण घोररुवं रुट्ठो संभरिय सव्वविज्जाओ। थोऊण समाढत्तो तवनियमबलं पसंसंतो ॥८२॥