________________
૨૦૯
શ્રી સિદ્ધચક્ર
त.9-२-१८38
विमानं रुद्धगतिकं प्रेक्ष्याकुप्यद्दशाननः ॥२३७॥ रागद्वेषविनिर्मुक्तो निमग्नः साम्यवारिणि ॥२५१॥ को मद्विमानस्खलनाद्विविक्षति यमाननम् । तथापि चैत्यत्राणाय प्राणिनां रक्षणाय च । एवं वदन् समुत्तीर्य सोऽद्रिमूर्धानमैक्षत ॥२३८॥ रागद्वेषौ विनैवैनं शिक्षयामि मनागहम् ॥२५२ ।। अधस्तात् स विमानस्य ददर्श प्रतिमास्थितम् । एवं विमृश्य भगवान् पादाङ्गष्ठेन लीलया । वालिनं तस्य शैलस्य नवं श्रृङ्गमिवोत्थितम् ॥ अष्टापदाद्रेर्मूर्धानं वाली किञ्चिदपीडयत् ॥२५३॥ ऊचे च रावणः क्रुद्धो विरूद्धोऽद्यापि मय्यसि। मध्याह्नदेहछायावत् पयो बाह्वस्य कूर्मवत् । व्रतं वहसि दम्भन जगदेतद्दिदम्भिषुः ॥२४०॥ अभितः सङ्कुचन्द्रात्रो दशास्यस्तत्क्षणादभूत् ॥ कयाऽपि माययाऽग्रेऽपि मां वाहीक इवावहः । अतिभङ्गदोर्दण्डो मुखेन रूधिरं वमन् । प्रावाजी: शङ्कमानोऽस्मत्कृत प्रतिकृतं खलु ॥२४१॥ अरावीद्रावयन्नुर्वी रावणस्तेन सोऽभवत् ॥२५५ ।। नन्वद्यापि स एवास्मि त एव मम बाहवः। तस्य चारटनं दीनं श्रुत्वा वालीकृपापरः । कृतप्रतिकृतं तत्ते प्राप्तकालं करोम्यहम् ॥२४२॥ मुमोचाशु तत्कर्म शिक्षामात्राय न क्रुधा॥२५६॥ स चन्द्रहासं मामूढ्या यथाभ्राम्यस्त्वमब्धिष । निःसृत्य दशकण्ठोऽथ नि:प्रतापोऽनुतापवान् । तथा त्वां साद्रिमत्पाट्य क्षेप्यामि लवणार्णवे ॥ उपेत्य वालिनं नत्वा व्याजहारेत्युदञ्जलिः ॥२५७॥ एवमुक्त्वा विदार्य क्ष्मामष्टापदगिरेस्तले । भूयो भूयोऽपराधानां कर्ताहं त्वयि निस्त्रपः। प्रविवेश दशग्रीवश्चयुतो दिव इवाशनिः ॥२४४।
र उत्कृपस्त्वं च सोढासि महात्मन् शक्तिमानपि ॥२५८॥ विद्यासहस्त्रं स्मृत्वा च युगपद्दशकन्धरः।
मन्ये मयि कृपां कुर्वन्नुर्वी प्रागत्यजः प्रभो ! । धरं दुर्धरमुद्दधे तं दोर्बलमदोद्धरः ॥२४५ ॥
न त्वसामर्थ्यतस्तत्तु नाज्ञासिषमहं पुराः ॥२५९॥ तउत्तडितिनि?षं वित्रस्तव्यन्तरामरम् ।
अज्ञानान्नाथ ! तेनेयं स्वशक्तिस्तोलिता मया । जलझलिति लोलाब्धिपूर्यमाणरसातलम् ॥२४६॥
अद्रिपर्यसने यत्नं कलभेनेव कुर्वता ॥२६०॥ खडत्खडिति बिभ्रश्यद्गावक्षुण्णवनद्विपम् ।
ज्ञातमन्तरमद्येदं भवतश्चात्मनोऽपि च ।
शैलवल्मीकयोर्यादृग्यादृग्गरूडभासयोः ॥२६१॥ कडकडितिनिर्भग्ननितम्बोपवनद्रुमम् ॥२४७॥ गिरि तेनोध्धृतं ज्ञात्वाऽवधिना स महामुनिः ।।
दत्ताः प्राणस्त्वया स्वामिन् ! मृत्युकोटिं गतस्य मे । अनेकलब्धिनद्यब्धिरिति दध्यौ विशुद्धधीः ॥२४८ ॥
अपकारिणि यस्येयं मतिस्तस्मै नमोऽस्तु ते ॥२६२॥
दृढभक्त्येति भाषित्वा क्षमयित्वा च वालिनम् । त्रिभिर्विशेषकम् ॥
" त्रिश्च प्रदक्षिणीकृत्य नमश्चक्रे दशाननः ॥२६३ ॥ आ:कथं मयि मात्सर्यादयमद्यापि दुर्मतिः ।।
ताद्दङ् माहम्यमुदिताः साधु साध्विति भाषिणः । अनेकप्राणिसंहारमकाण्डे तनुतेतराम् ॥२४९ ।। भरतेश्वरचैत्यं च भ्रंशयित्वैष सम्प्रति ।
उपरिष्टाद्वालिमुनेः पुष्पवृष्टिं व्यधुः सुराः ॥२६४॥
એવીજ રીતે આચાર્યપુરંદર શ્રી વિમલાચાર્ય यतते तीर्थमुच्छेत्तुं भरतक्षेत्रभूषणम् ॥२५०॥
મહારાજે શ્રી પઉમરિયમમાં પણ લગભગ આ अहं च त्यक्तसङ्गोऽस्मि स्वशरीरेऽपि निःस्पृहः । प्रभा४ ०४व्यु छ, तेनो 416 ॥ प्रभारी छः