SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Vol. XXXVII, 2014 ન્યાયદર્શનમાં કથાનિરૂપણ 139 સાવધાન, સ્થિર મનવાળો જ કથાનો અધિકારી હોય છે. આમ, આપણે ન્યાયપરંપરામાં કથાનાં લક્ષણ, પ્રયોજન, અધિકારી વિશે થયેલી ચર્ચાવિચારણા સંક્ષેપમાં આલેખી. પાદટીપ १. अष्टाध्यायी-३, ३-१०५ २. अमरकोशः, प्रथमकाण्डः शब्दादिवर्गः । अष्टाध्यायी-४.२.६० ४. ऐतरेय आरण्यक ५-३-२ ___न्यायसूत्र १/१/१ (वात्स्यायनभाष्यसंवलितम्) सम्पादक: स्वामी द्वारिकादासशास्त्री, बौद्धभारती, वाराणसी, द्वितीयसंस्कारणम्, मार्च-१९७६ ६. न्यायसूत्र ५/२/२० ७. न्यायसूत्र ५/२/२४ न्यायसूत्र ५/२/२१ ८. न्यायसूत्र ५/२/१७ अथ सूत्रकृतैव कथा कथं साक्षात् नोद्दिष्टा विविक्षितफले एकानेकत्वानुरोधेन सामान्यविशेषयोर्यथायथमुद्देशात् । तद् यथा चतुर्पु प्रमैव विवक्षितं फलमिति प्रमाणत्वेन, सैव द्वादशविषयिणी विवक्षितेति प्रमेयत्वेन, हानमेवविवक्षि-तमिति सुखं दुःखत्वेन । इह तु तत्त्वनिर्णयः, जल्पे स्वशक्तिपराशक्तिख्यापनम् वितण्डायां पराशक्तिमात्रप्रख्यापनं च फलानि विवक्षितानि तानि च न कथामात्र साध्यानीति विशेषत एवोद्देशः । त्रिविधा चास्यशास्त्रस्य प्रवृत्तिः उद्देशः लक्षणं परीक्षा चेति । तत्र नामधेयेन पदार्थमात्रस्याऽभिधानमुद्देशः। तत्रोदिष्टस्यातत्त्वव्यवच्छेदकं धर्मोलक्षणम् । लक्षितस्य यथालक्षणमुपपद्यते न वा इति प्रमाणैरवधारणं परीक्षा। तत्रोद्दिष्टस्य प्रविभक्तस्य लक्षणमुच्यते यथा प्रमाणानां प्रमेयस्य च । उद्दिष्टस्य लक्षितस्य च विभागवचनम्, यथा छार्फस्यवचनविधातोऽर्थविकल्पोपत्या छलम् तत् त्रिविधम् इति ॥ १/२/११ ॥ ११. गौतमकृतं न्यायदर्शनम् (प्रथमाध्यायात्मक: प्रथमोभागः) श्रीमता अनन्तलाल ठक्कुरेण संस्कृत मिथिलाविद्यापीठप्रधानेन प्रकाशितः, १९६७, पृ.५६७ १२. तर्कभाषा, आचार्य विश्वेश्वर, पृ.२४३ १३. न्यायरत्नम्, मणिकण्ठमिश्र, मद्रास गवर्नमेन्ट ओरिएन्टल सिरीज, नं.सी-६, टि.चन्द्रशेखर, १९५३ १४. तर्कभाषा, तदेव, पृ.२४३
SR No.520787
Book TitleSambodhi 2014 Vol 37
Original Sutra AuthorN/A
AuthorJ B Shah
PublisherL D Indology Ahmedabad
Publication Year2014
Total Pages230
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy