SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ 66. Satyavrat Varma SAMBODHI IV.7), झलझला (कर्णास्फालः, V.26), घोटारिः (महिषः, VIII.51), चञ्चा (तृणपुरुषः, IX.9), हारहूरा (द्राक्षा, X.16), कलम्बः (शरः, XIII.36), मलमल्लकम् (कौपीनम्, XIII.23) Tough varities of Yamaka? and uncommon meters like Pramitāksarā, Vanavāsikā, Mattamayūra, Citrā, Mattā, Haranartana, Kusumalatāvellitā also join hands to aggravate the complexities in the RCR and turn it into a Sastra masquerading as a Kavya. References 1. Chief Editor, Kalanath Shastri, A-136, Lake Garden, Kolkata, 2005 A.D. 2. प्राशंमन्यमना हठेन पठिती मास्मिन्खलः खेलतु | Naisadhacarita, III (concluding verses) 3. रमाभृदारम्भशुभाऽभिधो यथाऽथः सम्यागाकारविपर्ययोऽप्यहम् । प्रिया रमा सांप्रतमेव सांप्रतं यं सैव सीतेत्यनुरज्यतीत्यवैत् ॥ RCR, IV.20 तिं सुं भ्वादिप्रकृतिरितरं प्रत्ययं वा यथते । विज्ञेयार्था भवति न तथा नार्थभूस्त्वां विनाहम् || RCR, XI.19 __दृश्यतामुचितमस्त्यसौ शिला शोभते स्म शिलजीविका यतः । वीर्यतो हि नियतेः सुशीलिका येयमाः सुशिलिकाऽभवल्लघुः ॥ RCR, III.3 6. विश्वामित्रः संज्ञया विश्वमित्रं पुत्रो गाधेर्याचिनां कामधेनुः ।। लां धातुं यो व्यस्मत् त्यक्तदानः सोऽयं वत्सा । ब्रद्यतां वन्दनीयः ॥ RCR, II.13 पुष्कलं विपद आपदरङ्कोऽनःसमूढ-परमोदकजातम् । पुष्करं विपद आपदरको नः। स मूढ-पर-मौद-क-जातम् ॥ RCR, VI.4 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520786
Book TitleSambodhi 2013 Vol 36
Original Sutra AuthorN/A
AuthorJitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages328
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy