SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Vol. XXXVI, 2013 Rāmcaritābdhiratnam A Literary Jugglery 65 (iii) (ii) Frequentatives : दर्दृष्टि (IV.19), ममंसि (V.47), रंरन्ति (VII.13), सास्मरीषि (VII.8), पर्याणोनूयनैः (परितः पुनः पुनरतिशयेन वा नवनैः स्तवनैः, VIII.45), पम्फुल्ति (= अतिशयेन पुन: पुनर्वा फलति, (IX.17), नंनन्ति (IV.22), सेसेवति (XIII.38) Desideratives : पिपास्यते (IV.25), पिपविषुः (= पवितुमिच्छु:, VIII.56), लिलीषू (= निलेतुमिच्छू, VIII.41), प्रजिघीषुः (XI.52), सपत्राचिकीः (= संपुखशरप्रवेशनेन सपत्रं तं कर्तुमिच्छु:, XIII.13), धित्सुं (= पातुमिच्छुम्, XIV.8) (iv) Denominatives : अन्नार्णः काम्यन्तौ (II.27), प्रिय, (प्रिय इवाचरतीति ततः क्विपि प्रिय् वल्लभ इवाचरन्नित्यर्थः, III.10), सतीसुखीयन् (IV.9), ईषायितं (IV.51) । (v) Taddhitānta : गार्ड्स(= गृहस्थतां, I.21), नैराजकं (= निःक्षत्रियत्वं, V.39), जौषम् (= जोषाया योषाया इदम्, VIII.28), यौवनं (= युवतीनां स्त्रीणां समूहम्, XII.17), वातिः (XI.6), आशितंगवीनम्( = आशितभोजिता गावो यत्र स तम्, IX.14), सांशयिकी (= 'संशयमापन्नः' इति ठक्, XI.34) (vi) Krdanta : भवाब्धिती: (क्विप्, मंगलम्-4), ओष्य (आ+उष्य = आवासं कृत्वा, III.51), तिरिततारितताम् (III.51), मिन्ना (V.34), कृशः (= कृशीकृतः), वुङ्गिता (= निषिद्धा, VI.12), ईरांचक्रुषी (= कथितवती, XII.23), इष्टदेवीदर्श (VIII.48), वृक्षापगारं (= वृक्षमपगूर्य उद्यम्य युध्यते तद् वृक्षापगारम् । 'द्वितीयायां च' इति णमुलि 'अपगुरो णमुलि' इति पाक्षिकमात्त्वम्, XIII.52), चेलक्लोनपं (= वस्त्रक्लेदनोचितं) (vii) Tinganta : विलाता (II.24), आदधौ (= पीतवान्, III.18), परिवन्दते (= स्तौति, III.21), अय्यात् (= अयात्, IV.27), अवाञ्चयत् (= अवतारितवान्, V.50), ऋचेत् (= प्रशंसितुं शक्नोति, VIII.30), अलति (= शक्नोति, IX.7), गाते स्म (= गाङ्गतौ धातोर्लटः प्रथमपुरुषस्य वचनत्रयस्य रूपसाम्यं, X.35), तुम्पामि (= अवधिषम्, XI.46), परैमि (= म्रिये, XII.47), पर्याणिग्ध्वम् (= प्रक्षालितवन्तः, XIV.50) Besides the grammatical ammunition, the author has many other salvos in his armoury to fire at the hapless reader. While his mastery over a host of lexica is beyond question, he suffers from a deep-rooted complex to use uncommon words to denote simple meanings and common words in uncommon sense which combine to confound the reader beyond measure The words noted below would suffice to give a fair idea of his modus operandi. . जीवः (बृहस्पतिः, II.10), अम्बरीष: (भ्राष्ट्र, V.52), मातुलानी (भंगा, VII.42), मर्कट: (लूता, Spider, VII.51), पुष्पवन्तौ (सूर्याचन्द्रमसौ, XI.26), ठः (महेश्वरः, V.35), णं (ज्ञानं, VII.43), णं (जलाशय, III.19), वः (पवनं, X.59), अजगम् (पिनाक:), भिस्सटां (दग्धान्नम्, III.14), मेनादः (मयूरः, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520786
Book TitleSambodhi 2013 Vol 36
Original Sutra AuthorN/A
AuthorJitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages328
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy