SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पुराणों में देवी सरस्वती वर्षाबहन एच. पटेल अनेक वैदिक शब्दों के निर्वचन के साथ निरुक्तकार आचार्य यास्क का निर्वचन इस प्रकार करते है सरस्वती सर इत्युदकनाम सर्तेस्तद्वती । सहसा उदकेन तद्वती भवति । सर: सर्तेः । सर इति उदकनाम । सर जल को कहते है । सृ + गतौ से बनता है। तद्वती उस सरस जल से युक्त है। सरस्वती को माध्यमिक वाक् भू माना गया है । चतस्त्र उर्ज न्दुदुहे पयासि इत्यादि. जो वाक् के चार अर्थ है उनमें इस सरस्वती का विधान है । वाचः अर्थेषु चतस्त्रः उर्ज दुदुहे इत्येवमादिषु सरस्वती अपि विधीयते अतो नैरुक्ताः इमां मध्यमां वाचं मन्यते । एतस्मात् ऐसा नैरुक्त लोग माध्यिकां वाक् कहते है । सर इत्युदम नाम सर्तेः । तद्वती सतेरसुनि सरः उदकम् । तध्वीक्ष्णं सरति गच्छतीति तेन विशिष्टेन सरसा तद्वती । विज्ञायते हि राजसूर्य सरस्वतीनामपामभिषेकार्थवादः । वरुणस्य वाडभिषिच्यमानस्यैन्द्रियं वीयमप्राक्रमत तत्रेधाडभवत । भृगुस्तृतीयभवच्छायन्तीयं सरस्वती तृतीयं प्राविशदिति । सरस्वती के पर्यायवाटी शब्दो की निरुक्ति निम्नलिखित रूपों में प्रस्तुत है। वाक् निघण्टु के वाक् की गणना अन्तरिक्षस्थ देवताओं में की गई है निरुक्तकार के शब्दों में माध्यमिका वाक् वाग्देवी के मानवीयकरण का आरम्भ बिन्दु कही जा सकती है । तस्मान्माध्यमिकां वाचं मन्यते । वचैः उच्यतेऽनया इति वाक् ॥ वाक् वच् धातु से बनता हैं जिसे बोला जाय वह वाक् कहलाती है अर्थात् वाणी। वाच वाङ् नामानीति वाचो नामानि वाङ्नामानि उतराणि प्रकेतेभ्यो मेघनामभ्य । मेघेष्वेव हि भूयसी वाग्भवतीति । तीने पुनः (५७) श्लोकः धारा इला इत्येवमादीनि । श्रूयत् इति श्लोकः । घ्रियते तं तमर्थमवधारयितुमिति धारा ईटटे गच्छति तं तमर्थ प्रतीति इला इत्येवमाधभ्यू हिंतव्यम् वचः तत्र सरस्वती त्येतस्य नदीवद्वतावच्च: निगमाः भवन्ति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520786
Book TitleSambodhi 2013 Vol 36
Original Sutra AuthorN/A
AuthorJitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages328
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy