SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सुषमा आर. कुलश्रेष्ठ SAMBODHI विशिष्टा कला यस्या अभिव्यक्तिरस्मिन् पद्येऽस्मिन् । पद्यस्यास्य साङ्गीतिकं विवेचनं मया स्वकीये . 'कालिदास-साहित्य एवं सङ्गीतकला' इति ग्रन्थे कृतमस्ति ।२४ १९. __नाभिप्रभिन्नाबुरु हासनेन संस्तूयमानः प्रथमेन धात्रा । अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरु षोऽधिशेते ॥२५ सन्दर्भ-सङ्केता : १. मनुस्मुतिः - १.८ २. निघण्टुः – १.१२ ३. अमरकोशः - १.१०.३-५ ४. अथर्ववेदः - ३.१३.१-३ सुभाषितरत्नभाण्डागारम्-प्रकरणम् ३, पृ. १४५ समुद्रवर्णनम् १ ६. सुभाषितरत्नभाण्डागारम्-प्रकरणम् ३, पृ. १४६ समुद्रवर्णनम् ५ ७. सुभाषितरत्नभाण्डागारम्-प्रकरणम् ५, पृ. २३० कूपान्योक्तयः १ ८. शिशुपालवधम् – ८.५५ ९. रघुवंशम् - १६.६० १०. रघुवंशम् - १६ ११. रघुवंशम् – १६.६५ किरातार्जुनीयम् -८.४१ भटिट्काव्यम् १५. सुभाषितरत्नभाण्डागारम्-प्रकरणम् ५, पृ. २५७ जलम् १४ १६. सुभाषितरत्नभाण्डागारम्-प्रकरणम् ६, पृ. ३५५ प्रपापालिका १२२ १७. सुभाषितरत्नभाण्डागारम्-प्रकरणम् ४, पृ. १९० समस्याख्यानम् ६३ १८. सुभाषितरत्नभाण्डागारम्-प्रकरणम् ४, पृ. १९० समस्याख्यानम् ६१ १९. सुभाषितरत्नभाण्डागारम्-प्रकरणम् ४, पृ. १९० समस्याख्यानम् ६२ २०. किरातार्जुनीयम् २१. सुभाषितरत्नभाण्डागारम्-प्रकरणम् ५, पृ. २२९ गङ्गा ९ २२. सुभाषितरत्नभाण्डागारम्-प्रकरणम् ५, पृ. २२९ शङ्खः ८० २३. रघुवंशम - १६-६४ . २४. कालिदास-साहित्य एवं सङ्गीतकला – पृ. ४०२-४०३ २५. सुभाषितरत्नभाण्डागारम्-प्रकरणम् ३, पृ. १४६ समुद्रवर्णनम् ४ 000
SR No.520783
Book TitleSambodhi 2010 Vol 33
Original Sutra AuthorN/A
AuthorJ B Shah, K M patel
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages212
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy