SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ 32 . Pramba Shree Yogamaya SAMBODHI ...यथा तीव्रायां बभुक्षायां भोजनादन्यो व्यापारो मनसे न रोचते भोजने विलम्बं च न सहते तथा सुस्चन्द्रनादिविषयेष्वव्यन्तमरुचिस्तत्त्वज्ञानसाधनेषु श्रवणमननादिष्वत्यन्तमभिरुचिर्जायते । (Subodhini commentary, Vedantasāraḥ 2/4) 7) श्रद्धावोंल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ (Gitā IV /39) 8) स्थाणुरयं भोरहारः किलाभूत् । अधीत्य वेदं न विजानाति योडर्थम् ॥ योऽर्थज्ञ इत्सललं भद्रमेशन्तु । नाकेमेति ज्ञानविधूतपाप्मा ॥ (Niruktam I/I6/18) 9) नावैयाकरणाय नानुपसन्नाय नानिदंविदे वा । (Niruktam II/1/4) 10) नित्यं ह्यविज्ञातुर्विज्ञानेऽसूया। (Niruktam II/1/4) 11) उपसन्नाय तु निघुयाद्यो वाडलं विज्ञातुं स्यान्मधादिने तपस्विने वा ॥ (Niruktam II/1/4) 12) यो वाडन्यः कश्चिदिदं विज्ञातुमलं पर्याप्तस्तस्मै दृढग्राहिणे (स्थिरबुद्धये) अवैयाकरणायापि निद्र्यादेनं परमुपसन्नाय । अनुपसन्नाय तु तपस्विनेऽपि मेधाविनेऽपि दृढग्राहिणेऽपि वा नैव निब्रूयात् । (Durgabhāsyam, Niruktam II/1/4) 13. विद्या ह वै ब्राह्मणमाजगाम ॥ गोपाय माम् ॥ शेवधिषेऽहमस्मि ॥ असूयकायानृजवेऽयताय न मा ब्रूयाः ।। वीर्यवती तथा स्याम् ।। (Niruktam II/1/4) 14. विद्या ब्राह्मणत्याह शेवधिस्तेऽस्मि रक्षमाम् । असूयकाय मां मादास्तथा स्यां वीर्यदत्तमा । (Manusmrtih 2/114)
SR No.520783
Book TitleSambodhi 2010 Vol 33
Original Sutra AuthorN/A
AuthorJ B Shah, K M patel
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages212
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy