SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Vol. XXXIII, 2010 The Qualifications of a Student According to Niruktam 31 7. Šatapatha Brāhmaṇar:1, with the commentary of Sāyaṇa and Hariswami, Vol. V., Gain Publishing House, Delhi, 1st reprint 1987. Srimad Bhagavadgitā with Shankara's commentary, trans. By A.G.Krishha Warrier, Sri Rama Krishna Math, Madras 1996. 9. Srimad Bhāgavatamahāpurānam with Sridharasvāmī tīkā, MLBD, New Delhi, reprint 1999. 10. Samhitopanishad Brāhmanam 11. Vasistha Dharmasūtram The Devnāgri versions of the endnotes :1)a. ते परम्परया प्राप्तास्ततच्छिष्यैधृतिवतैः ।। चतुयुगेष्वथ व्यस्ता दापरादौ महर्षिभिः ।। क्षीणायुषः क्षीणसत्त्वान्दुर्मेधान्वीक्ष्य कालतः । वेदान्ब्रह्मर्षयो व्यस्यन्द्धदिस्थाच्युतचोदिताः ।। (Srimad Bhagavatam XII/6/46,47) b. तत्रर्वेदधरः पैलः सामगो जैमिनिः कविः । वैशंपायन एकैको निष्णातो यतुषामुत ॥ अथर्वाङ्गिरसामासीत्सुमन्तुर्दारु णो मुनिः। इतिहासपुराणानां पिता मे रोमहर्षणः ॥ (śrīmad Bhāgavatam 1/4/21, 22) 2) Srikishor Mishra, "वैदिक शिक्षा व्यवस्था एवं अध्ययन", Veda-Kathānka, p349 3) a. स्वाध्यायोध्येतव्यः । (Satapatha Brāhmanam Xl/v/7/1) b. स्वाध्यायमधीते....... स्वाध्यायेनापहतपाप्मा स्वाध्यायो देवपितरं वा...... (Taitt. Āraṇyakam 2/15/1) 4) न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि कालेनात्मनि विन्दति ॥ (Gita IV/38) यदा किञ्चिज्झोऽहं द्विप इव मदान्थः समभवम्, तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः । यदा किञ्चिचत्किञ्चिद् बुद्यतनसकाशादवगतम्, तदा मूर्योऽस्मिति ज्वर इव मदो मे व्यपगतेः ॥ (Nitisatakam 7)
SR No.520783
Book TitleSambodhi 2010 Vol 33
Original Sutra AuthorN/A
AuthorJ B Shah, K M patel
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages212
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy