SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Satya Vrat Varma SAMBODHI RKM., XX.6 अबलां समवेक्ष्य मानसं यमिनामप्यबलं प्रजायते । Ibid., XX.60 तेनास्ति मे किं करणीयमद्य । Ibid., XXIII.5 पत्न्या निहन्तुं सविधे कथंचित् मया न वस्तव्यमवश्यमेव ।। Ibid., XXXIII.35 23. क्षुद्रं तवातीव मनो मतं मे शङ् काग्रहग्रस्तमसूयकं च । कृतां दशास्याकृतिमेव दृष्ट्वा क्रोधेन सद्यो भ्रमितं बभूव । Ibid., XXIII.27 23a. स्वकीयहर्ये सुखितस्त्वमासीरहं पुनः काननमध्यवात्सम् । Ibid.,XXIII.25 एष्याम्यहं तेऽन्तिमदर्शनार्थं पुरीमयोध्यामिति मे प्रतिज्ञा | Ibid., XXIV.11 अहो जघन्यास्य विचाररीतिः कृत्यं जधन्यं च ततोऽपि भूयः । Ibid., XXIV.32 पुनर्न विश्वासमहं कदाचिद् गिर्यस्य यास्यामि शठोत्तमस्य | Ibid., XXIV.36 हन्तासि पत्न्या अनुदारभाव: प्रवंचकोऽस्युत्पथमाश्रितोऽसि । Ibid., XXIV.41 26. पतिर्ममैषोऽस्थिरचित्तवृत्तिः । Ibid., XXV.19 असाधुवृत्तिर्मयि........| Ibid., XXV.20 सुतः प्रभंजनस्याहं प्रभंजनसमो जवे | RKM., XXII.40 श्रीरामस्य परो भक्तः । Ibid., XVII.60 हनुमत्समाख्यं निजानन्यभक्तम् । Ibid., XVIII.14 एवं निहत्य तं दैत्यं रामं मुक्तं विधाय च । Ibid., XIV.75 परापतत् दानवेन्द्रं सुग्रीवं च व्यमोचयत् । Ibid., XV.52 हनूमता युक्तरियं पूजाविघ्नार्थमाश्रिता । शुनः शवस्य रूपं स एव नद्यामुपाश्रयत् ॥ Ibid., XV.65 32. दशग्रीववधे तावद्धनूमान् युक्तिमास्थितः । Ibid., XVII.60 RKM., XII. 28-38 34. मङ् कुटेन स वीरेण हतप्रायत्वमापितः । Ibid., XXII.33 करुणां च दशां स्वस्य नैराश्यं च परं गतः । Ibid.,XX 11.46 35. RKM, XIX. 31-32 36. राज्याद् भ्रष्टो वनमधिवसन् राघवो वा पुनः क्व । Ibid., IX.15 000
SR No.520783
Book TitleSambodhi 2010 Vol 33
Original Sutra AuthorN/A
AuthorJ B Shah, K M patel
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages212
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy