SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 78 RAMANATH PANDEY SAMBODHI References : 1. kammam vijjä сa dhammṁ ca silam jivitamuttamam. etena maccă sujjhanti, no gottena dhanenavāti - Majjhimanikayo - anāthapindikovāda suttam, Vipasyana Visodhana Vinyāsa - Igatpuri, 1998, pg.-314, Anguttaranikāya, 2.Devaputtasamyuttaṁ - 1.1.101, Ibid-pg.-6768, Samyuttanikāya, Jetavanasuttañ, 1.48.61, Pāli Publication Board,(Bihar Gov.).Bhikkhu J.Kashyap, 1951, pg. 32. 2. Kamma - Buddhist Essays by Paul Dahlke - trans, from the German by Bhikkhu Sīlācāra, Macmillan and Co.Limited, London, 1908, pg.-112 3. arogyaparamā lābhā, nibbānam parama sukhaṁ atthangiko ca maggānam, khemam amatagamina,nti -Majjhimanikāyo - Māgandiya-sutta, 25.3.1. 1, Vipaśyanā viśodhana-vinyāsa-Igatpuri,1998,p.186 4. -n'atthi khandhādisā dukkha n 'atthi santiparaṁ sukhaṁ - The Dhammapada - sukhavaggo-202, with introductory essays, Pāli text with English trans, and notes by S. Radhakrishnan, Geoffrey Cumberlege, Oxford University Press, London, New York, Toronto 1950, pg.-126 5. dukkham dukkhasamuppādam, dukkhassa ca atikkammam, ariyañ ca atthangikan maggam, dukkhüpasamagāminam Ibid, Buddhavagga-191, pg. 121 6. seyyathidaṁsammādihi, sammāsankappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamadhi - Majjhimanikāyo -3.2.137, p. 118, 7. sabbadā sīlasampanno, paññāvā susamāhito, Samyuttanikāya- pg. 51 8. sabbe sarkkhārā aniccā’ti-sabbe sarkkhārā dukkhā'ti - sabbe dhammā anattā'ti- yadā paññāya passati atha nibbindati dukkhe, esa maggo visuddhiya - Dhammapada -277-279, pg. 146 9. Anguttaranikāyo - iii(41) 10. -tikkhatarāti anulomañānuppattiyā paccayo bhavituṁsamatthabhāvena sātisayam tikkhā surã.- sankhārān- amvicinanepi majjhattabhu tasankhẽ rupekkha paññã uppajati - aniccati vā sammasitvā bhavanga otaratīti- aniccādisu - (Visuddhimaggo-21-128-133) 11. ye ariyasaccāni vibhāvayanti gambhira-paññena sudesitāni, kiñcapi te honti musappamanā na te bhavam atthamam ādiyanti. Ibid 12. –' imassa kammassa katattā idam lakkhanam pațilabhati’ti - Dighanikāya - 7. Lakkhanasutta- pg. 106-108, 'khattiyopi kho, - samanopi kho, vāsettha, kāyena saṁvuto vācāya samvuto manasā' samvuto sattannambodhipakkhiyanaṁ dhammānam bhāvanamanvāya dittheva dhamme parinibbāyati - Aggaññasutta- Bodhipakkhhiyabhāvanā.
SR No.520780
Book TitleSambodhi 2006 Vol 30
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2006
Total Pages256
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy