SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Vol. xxx, 2006 भैत्र सक्सेन २ नुस२ हानशासन,... 217 પતરું ૧લું પાઠ १. + स्वस्ति वलभीतः प्रसभप्रणतामित्राणां मैत्रकाणामतुलबलसम्पन्नमण्डलाभोगसंसक्तप्रहारशतलब्ध प्रतापात्प्रतापोप[-*] __ नतदानमानाजवो पाजितानुरागादनुरक्तमौलभृतश्रेणीबलावाप्तराज्यश्रियः परममाहेश्वर श्रीभटार्कादव्यवच्छिन्नरा [-] ___ जवशान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषश्शैशवात्प्रभृति खड्गद्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशित [-*] ४. सत्त्वनिकषस्तत्प्रभावप्रणतारातिचूडारत्नप्रभासंसक्तपादनखरश्मिसङ्हतिस्सकलस्मृतिप्रणीतमार्गस्सम्य क्परिपालनप्रजाहृद[-*] यरञ्जनान्वर्थराजशब्दो रूपकान्तिस्थैर्यगाम्भीर्य्यबुद्धिसम्पद्भिः स्मरशशाङ्काद्रिराजोदधित्रिदशगुरुधनेशानतिशयानश्शरणागताभयप्रदानप[-] रतया तृणवदपास्ताशेषस्वकार्य्यफलप्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयपादचारीव सकलभुवनमण्डलाभो[-*] ७. गप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसन्तानविसृतजाह्नवीजलौघप्रक्षालिता शेषकल्मषः प्रणयिश[-*] ८. तसहस्रोपजीव्यमानसम्पद्रूपलोभादिवाश्रितस्सरभसमाभिगामिकैर्गुणैस्सहजशक्तिशिक्षाविशेषविस्मा पिताखिलधनुर्धरः प्रथ[-*] मनरपतिसमतिसृष्टानामनुपालयिता धर्मदायानामपाकर्ता प्रजोपघातकारिणामुपप्लवावां(नां) दर्शयिता श्रीसरस्वत्योरेकाधि [-*] १०. वासस्य सड्हतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपाथिवश्रीः परममाहेश्वरः श्रीधरसेनस्त[-*] ११. स्य सुतस्तत्पादानुद्ध्यातस्सकलजगदानन्दनात्यद्भुतगुणसमुदयस्थगितसमग्रदिङ्मण्डलस्समरशत विजयशोभास[-*] १२. नाथमण्डलाग्रद्युतिभासुरतरान्सपीठोदूढगुरुमनोरथमहाभारः सर्वविद्यापरापरविभागाधिगमविमलमतिर [-*] १३. पि सर्वतस्सुभाषितलवेनापि सुखोपपादनीयपरितोषस्समग्रलोकागाधगाम्भीर्य्यहृदयो [5*]पि सुचरितातिशयसुव्यक्तपर[-*] १४. मकल्याणस्वभावः खिलीभूतकृतयुगनृपतिपथविशोधनाधिगतोदग्रकीतिर्द्धानुपरो [धो*] ज्जवलतरीकृतार्थ सुखसम्पदुपसे[-*] १५. वानिरूढो धादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादित्यस्तस्यानुजस्तत्पादानुद्ध्यातः स्वयमुपेन्द्रगुरुणेव गुरु[-] + Symbol of Daksinavarti Sankha.
SR No.520780
Book TitleSambodhi 2006 Vol 30
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2006
Total Pages256
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy