SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ देवनारायण झा SAMBODHI पुरुषस्तु पुष्करपलाशवन्निर्लेप इत्युक्तं सङ्गच्छते । एतन्मते विवेकस्य मोक्षप्राप्तिमार्गे साधनत्वेन प्राधान्यं स्वीकृतमस्ति । विवेकश्चात्र प्रकृतिपुरुषयोर्भेदः । एतच्च सर्वं प्रारम्भे एव ईश्वरकृष्णेन साभिप्रायं प्रतिपादितम् — यथा 142 दृष्टवदानुश्रविकः सह्यविशुद्धिक्षयातिशययुक्तः । तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानाद् ॥ ( सां० का० २) अत्र कारिकायाम् इदमेव ईश्वरकृष्णेन निगदितं यद् व्यक्तं महदादिकम्, अव्यक्तं प्रधानं ज्ञश्च पुरुषः । एतत्पदार्थत्रयस्य भेदपरिज्ञानादेव मोक्षो भवतीति सांख्यमतानुसारिव्याख्यानम् । इति दिक् ।
SR No.520780
Book TitleSambodhi 2006 Vol 30
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2006
Total Pages256
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy