SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 42 RABINDRA KUMAR PANDA SAMBODHÍ ११. अस्पष्टं परोक्षं । स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदतस्तत्पञ्चप्रकारं || Ibid. P.6 १२. तत्र संस्कारप्रबोधसंभूतमनुभूतार्थविषयं तदित्याकारं संवेदनं स्मरणम् । Ibid. P. 6 १३. अनुभवस्मृतिहेतुकं तिर्यगुर्खतासामान्यादिगोचरं सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानम् । Ibid. P.6 १४. उपलम्भानुपलम्भसम्भवं त्रिकालीकलितसाध्यसाधनसंबन्धाद्यालम्बनमिदमस्मिन् सत्येवभवतीत्याद्याकारं संवेदनमूहापरनामा तर्कः | Ibid. P. 6 १५. अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानम् । PNIL. P.5 तत्र अवधीयत इति अवधिः मर्यादा सा च 'रूपिष्ववधेः' (तत्वा १.२८) इति वचनात् रूपंवदद्रव्यविषया अवध्युपलक्षितं ज्ञानमव्यवधिः सकलरूपिद्रव्यविषयकजातीयम् आत्ममात्रापेक्षं ज्ञानम् । PNIL. P. 6 १६. मनसः द्रव्यरूपस्य पर्यायश्चिन्तनानुगुणाः परिणामभेदास्तद्विषयं ज्ञानं मनःपर्यायः । PNIL. P. 15 १७. सकलं तु सामग्रीविशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् । Ibid. P.5° १८. अक्ष्णोति व्याप्नोति जानातीत्यक्ष आतमा तन्मात्रापेक्षोत्पत्तिकं प्रत्यक्षम् । Nyayadipika P. 42 . ___अक्षशब्दो जीवपर्यायस्ततश्चाक्षं प्रतिवर्तते इति प्रत्यक्षम् । Nyāyāvatāra P. 22 १९. ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्यम् । तदितरत्वप्रामाण्यम् । तदुभयमुत्पत्तौ परत एव ज्ञप्तौ तु स्वतः परतश्चेति । PNIL. P.3 २०. तत्र जीवा द्विविधाः, संसारिणो मुक्ताश्च । भवाद्भवान्तरप्राप्तिमन्तः संसारिणः । ते च द्विविधाः - समनस्का, अमनस्काश्च । तत्र संज्ञिनः समनस्काः । शिक्षाकियालापग्रहणरूपा संज्ञा । Sarvadarsanasamgraha, op. cit. P. 68 000 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520778
Book TitleSambodhi 2005 Vol 28
Original Sutra AuthorN/A
AuthorJitendra B Shah, K M Patel
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages188
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy