________________
Vol. XXVIII, 2005
AN OUTLINE OF JAINA EPISTEMOLOGY
epistemology and some striking differences also. Even among the Jaina logicians there are some differences of opinion on some issues. For example, some of them accept two means of knowledge - pratyaksa and anumāna and some include it in invalid knowledge; some accept tarka as a pramāṇa and some include it among the mithyajñāna. In spite of the differences all of them agree on the point that samyagjñāna leads to the highest goal of life and we should have main concern for that illumination which forms an essence of the soul only.
REFERENCES १. प्रमाता प्रत्यक्षादिप्रसिद्ध आत्मा ।
Pramānanayatattvālarkālakāra (PNIL) of Vādi devasūri, with Gujarati Translation pubd. by Gandhi Mafatlal Zhaverechand, Ahmedabad, 1989, P. 38;
चैतन्यस्वरूपः परिणामी कर्ता साक्षाद्भोक्ता स्वदेहपरिमाणः प्रतिक्षेत्रं भिन्नः पौद्गलिकादृषवांश्चायम् । Ibid P. 34 २. चेतनालक्षणो जीवः स्यादजीवस्तदन्यकः । P. 82 Sarvadarsanasamgraha of Madhavacarya (Sanskrit Text-English Translation Notes), Ed. by K. L. Joshi, Trans. by E. B. Cowell & A. E. Gough, Parimal Publications, 1986, P.
तत्र बोधात्मको जीवः । Ibid P. 66 ३. ज्ञानदर्शनचारित्राण्यपवर्गस्य वर्तिनिः । Ibid P. 82 ४. सम्यगर्थनिर्णयः प्रमाणम् ।
Pramānamimāṁsā (PM) of Hemacandra ed. by S. Sanghavi, Saraswati Pustak Bhandar, Ahmedabad, 1989, I. 1.2;
स्वपरव्यवसायिज्ञानं प्रमाणम् । PNIL; P. 2 ५. प्रमाणं द्विधा । PM I. 1.9; प्रत्यक्षं परोक्षं च | Ibid I. 1.10
तद्विप्रकारं सांव्यवगहारिकं पारमार्थिकञ्च | PNIL; P. 3 तत्राद्यं द्विविधमिन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं च । एतद्वितयमवग्रहहावायधारणाभेदादेकशश्चतुर्विकल्पनम् । PNIL; P. 3; अतस्मिस्तदध्यवसायः समारोपः । सविपर्ययसंशयानध्यवसायभेदास्त्रेधा । विपरीतैककोटिनिषङ्कन विपर्ययः । यथा
शक्तिकायामिदं रजतमिति । किमित्यालोचनमात्रमनध्यवसायः । यथा गच्छतस्तृणस्पर्शज्ञानम् । Ibid. P. 2 ६. अक्षार्थयोगे दर्शनान्तरमर्थग्रहणमवग्रहः । Ibid. P. 27 ७. अवगृहीतविशेषकाक्षणमीहा । Ibid. P. 28 ८. ईहितविशेषनिर्णयोऽवायः । Ibid. P. 29 ९. स्मृतिहेतुर्धारणा । Ibid. P. 30 १०. पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् । तद् विकलं सकलं च ।
तत्र विकलमदधिमन:पर्यायज्ञानरूपतया द्वेधा | Ibid. P. 5
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org