SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ RAMKRISHNA BHATTACHARYA SAMBODHI 7. 18. 19. I 20. rājīvakesarādīnām vaicitryam kah karoti hil mayūracandrakādirvā vicitrah kena nirmitaḥ || TS, Ch. 4, v. III, p. 79; Comm. on GV, 2.25 (1643), p. 132 ...kantakādinām ... mayüracandrikā...) See Kulkarni, p. 13 n 10 and p. 20. yathaiva kantakādīnām taiksnyādikam hetukam kādācitkatayā tadvad duhkhādīnāmahetutā || TS, Ch. 4, vi.112, p. 79; Comm. on GV, 2.25 (1643), p. 132 (kādācitkam yadatrasti nihsesam tadahetukam yathā kantakataiksnyādi tathā caite sukhādayah || Cf. No. 6 above. na svabhāvātirekena garbhabālaśubhādikam yat kiñcijjāyate loke tadasau kāraṇam kila ||| SVS, 2.169, p. 46. sarvabhāvāh svabhāvena svasvanhāve tathā tathā | varttante'tha nivarttante kämacāra-paränmukhāh || SVS, 2.170, p. 47. na vineha svabhāvena mudgapaktirapīsyate | tathākālādibhāve'pi nāśvamāsasya sā yatah 11 SVS, 2.171, p.47. atatsvabhāvāt tadbhāve'tiprasaṁgo’nivāritaḥ tulye tatra mrdah kumbho na patādītyayuktimat || SVS, 2.172, p. 47. śikhinas citrayet ko vā kokilän kaḥ prakūjayet svabhāvavyatirekena vidyate nātra kāranam || SSS, Ch. 1, v. 5, p. 5. yathosnatārkānalayośca śītatā vidhau drutih ke kathinatvamaśmani | maruccalo bhūracalā svabhāvato yato vicitrā vata vastuśaktayaḥ || Siddhanta-siromani, Golādhyāya, v. 5, p. 344. Cf. Siddhanta-sekhara, 15. 21. 22. 23. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520775
Book TitleSambodhi 2002 Vol 25
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2002
Total Pages234
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy