SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 42 (२२) परिणाम दीपिका reads क्रियार्थः क्रियायै इति क्रियार्थः क्रियासाधकश्चेत्तर्हि परिणामः । (p-55) PARUL K. MANKAD and Tippana परिणामेति - क्रियार्थः क्रियासाधकश्चेत्तर्हि परिणामः । - (p- ) दीपिका - reads अत्र अदृक् दृक् संपद्यते तथाभूतं दृग्भूतमिति प्रथमार्थे तत्पुरुषः । एवं च परिणामाभिव्यक्तिर्न तु मयूरव्यंसकादिः । (p-11) and Tippana दृगेति । दृग्भूतं अब्जं तम् । अब्जं उपमानं, दृग् उपमेयम् । (p) 'उल्लेख- दीपिका (42) चपलातिशयोक्तिः दीपिका विषयभेदतः स्थानकभेदात् -अयं राजा वचसि वचनविषये गुरुर्महान्वाचस्पतिश्च । अर्जुनः शुभ्रः पार्थश्च । शरासने धनुषि भीष्मो भयंकरो गाङ्गेयश्च । अत्र श्लेषो रूपकं च ज्ञेयम् । (p-12) and Tippana गुरु इति । महान् वाचस्पतिश्च । अर्जुनेति । शुभ्रं पार्थश्च । भीष्मेति । भयंकरः गाङ्गेयश्च । - (p) I (24) स्मृतिभ्रान्तिसन्देहाः । दीपिका - पङ्कजं पश्यतः मे मनः कान्तामुखं गाहते प्रविशति स्मरतीत्यर्थः । and Tippana गाहते स्मरतीत्यर्थः । (p-) Jain Education International SAMBODHI कस्यातिकृशतोत्पत्तावङ्गुलीभूषणं कङ्कण[स्]थानीयतां गतमित्यर्थः । - (p-21) Tippana has changed this as कस्यातिकृषतोत्पत्तावङ्गुलीभूषणं कङ्कणस्थानीयतां गतः इति भावः प्रोक्तः । (p- ) For Personal & Private Use Only www.jainelibrary.org
SR No.520775
Book TitleSambodhi 2002 Vol 25
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2002
Total Pages234
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy