SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ 41 Vol. xxv, 2002 ALAMKĀRAKĀRIKĀ — a critical study (१४) चपलातिशयोक्ति (१५) अत्यन्तातिशयोक्ति (१६) तुल्ययोगिता (१७) दीपक (१८) प्रतिवस्तूपमा (१९) निदर्शना (२०) परिकर (२१) श्लेष (२२) अप्रस्तुतप्रशंसा (२३) प्रस्तुतांकुर (२४) व्याजोक्ति (२५) आक्षेप (२६) विभावना (२७) असंगति (२८) विचित्र (२९) विशेष (३०) व्याघात (३१) परिसंख्या (३२) उल्लासालंकार (३३) अवज्ञा (३४) लेश (३५) मुद्रालंकार (३६) मीलित (३७) सामान्य (३८) उत्तर (३९) पिहित (४०) छेकोक्ति (४१) उदात्त (४२) अत्युक्ति । He is highly influenced by Āsādhara Bhatta's Kuvalayānandadīpikā tīkāl as is evident on the basis of some of the following observations : Kārikā-1 दीपिका- गौरी चरणपङ्कजं गौर्याः पार्वत्याश्चरणमेव पङ्कजं पादपद्यम् । चरणत्वेन परिणतं पद्ममित्यर्थः । - (p-2) and टिप्पणगौर्याः पार्वत्याश्चरणमेव पङ्कजम् । पादपद्मम् । चरणत्वेन परिणतं पद्ममित्यर्थः ।- (p-1) दीपिका - says about इव etc. अत्र आत्मानमित्यस्य गम्यमानत्वादुपमेयलोपः ऐच्छिकः । इव शब्दस्य तु शास्त्रकृतः । (p. 5) Tippana follows दीपिका Karika-7 दीपिका- (p-6) धर्मोपमानवाचकलुप्तेति । (१) द्विलोपपक्षे भेद चतुष्टयम् । धर्मवाचकलुप्ता (२) वाचकोपमेयलुप्ता (३) वाचकोपमानलुप्ता (४) धर्मोपमानलुप्ता चेति (५) एकलोपपक्षे च त्रयो भेदाः । वाचकलुप्ता (६) धर्मलुप्ता (७) उपमानलुप्ता चेति (८) अ. का. टिप्पणIn the Tippaņa these varieties are given with slight changes : (१) वाचकलुप्ता (२) धर्मलुप्ता (३) धर्मवाचकलुप्ता (४) वाचकोपमेयलुप्ता (५) उपमानलुप्ता (६) वाचकोपमानलुप्ता (७) धर्मोपमानलुप्ता (८) धर्मोपमानवाचकलुप्ता । एतेषां लोपः इति ज्ञेयम् सर्वत्र । (p-) Both have quoted the verse of चित्रमीमांसा-उपमैका शैलूषी० etc. (p-6) दीपिका- - रूपवत्करोति रूपयतीति रूपको लक्षणाविशेषः । रूपयुक्तं करोतीत्यर्थः । सोऽस्त्यस्मिन्निति रूपकमलंकारः । लक्षणाप्रपञ्चस्तु मत्कृते कोविदानन्दे दृष्टव्यः । (p-9). and Tippana रूपवत्करोतीति रूप्यति रूपयतीति रूपकम् । (p-) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520775
Book TitleSambodhi 2002 Vol 25
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2002
Total Pages234
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy