SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 18 TAPASVI NANDI SAMBODHI kvacinnişedhe nisedhāntaram...... kvacid vidhi-nisedhe vidhih .... kvacid a-vidhi-nisedhe nisedhaḥ .... kvacid vidhi-nişedhayor vidhyantaram ... kvacid vidhi-nisedhayor nisedhāntaram .... kvacid vidhau anubhayam .... kvacin nişedhe anubhayam .... kvacid vidhiniședhayor anubhayam .... kvacid a-vidhi-nişedhe anubhayam .... ...... pratiyamāna - abhidhiyamāna - vākyārthānām anantyād dhvanirūpam api anekaprakāram. dhvaniśca dvidhā. artha-dhvaniḥ śabdadhvaniśca. tayor artha-dhvanir anunāda dhvanirūpah pratiśabda-dhvanirūpaśca ... (pp. 253) - evam laukike'pi vacasi abhidhiyamānam pratiyamānam tātparyam ca paryālocanīyam iti.... eatena kavya-vacasor dhvani-tātparyayośca kvacit samplavo'pi vyākhyātaḥ. - On pp. 251 252 we read "evam anyepi mahākaviprayogeșu dhvani-višesā gavesaniyāh, iti yad uktam, tātparyam eva vacasi, dhvanireva kāvye, ityādi. kah punah kāvya vacasor dhvani-tātparyayor visesah ? nanūktam purastāt. yad avakram vacaḥ śāstre loke ca, vaca eva tat, vakram yad arthavādādau tasya kávyam iti smrtih. yad abhiprāya-sarvasvam vaktur vākyāt pratiyate, tātparyam arthadharmas tacchabda-dharmah punar-dhvanih, saubhāgyam iva tātparyam Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520774
Book TitleSambodhi 2001 Vol 24
Original Sutra AuthorN/A
AuthorJitendra B Shah, K M Patel
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages162
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy