SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 136 जागृति पण्ड्या SAMBODHI ४ लोकोत्तरत्वं चाहलादगतश्चमत्कारत्वापरपर्यायोऽनुभव साक्षिको जातिविशेष । र. ग. १-१ पर वृत्ति, पृ. १० ५ र. ग. १-१ पर वृत्ति, पृ. ११ ६ यत्तु प्राच-- 'अदोषौ सगुणौ सालसगै शब्दार्थों काव्यम्' इत्याहु । तत्र विचार्य ते शब्दार्थयुगल न काव्यशब्दवद्वाच्यम्, मानाभावात् "काव्यमुच्चैः पठ्यते' काव्यादर्थोऽवगम्यते' 'काव्य श्रुतम्, अर्कोन ज्ञातः' इत्यादिविश्वजनीनव्यवहारतः प्रत्युतशब्दविशेषस्यैव काव्यपदार्थत्वप्रतिपत्तेश्च । र. ग. १-१ पर वृत्ति, पृ. १४ ७ तददोषौ शब्दार्थों सगुणावनलकृती पुन• क्वापि । काव्यप्रकाश-१-४ A ८ अदोषौ सगुणौ सालङ्कारी च शब्दार्थों काव्यम् । काव्यानुशासन-१-११ ९ देखिए । 'रसगगाधर' (खण्ड-१) श्री रा. ब. आठवले द्वारा सम्पादित-पृ. १८ १० अपि च काव्यपदप्रवृत्तिनिमित्त शब्दार्थयोासक्तम् ? प्रत्येकपर्याप्त वा ? नाद्यः "एको न द्वौ' इति व्यवहारस्यैव श्लोकवाक्यं न काव्यम्' इति व्यवहारस्यापत्ते. । न द्वितीयः, एकस्मिन् काव्ये काव्यद्वयव्यवहारापत्ते. । र. ग १-१ पर वृत्ति, पृ. १७ ११ तावद्ग्रहणेन न कस्याप्यत्र विप्रतिपत्तिरिति दर्शयति । 'लोचन'- 'ध्वन्यालोक' १-१ पर.
SR No.520772
Book TitleSambodhi 1998 Vol 22
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1998
Total Pages279
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy