SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 100 અ ૨. શાહ SAMBODHI देवकुल (१४) स्य च पतित विशीर्ण प्रति संस्कारणार्थ सत्रोपयोगी परिचारक भोजकाय च ग्रासा च्छादन निमित्तं પતરું-૨ (१५) माता पित्रोः पुण्याप्यायनायात्मनश्चैहिका मुष्मिकं यथाभिलषित फलावाप्ति निमित्त मा च (१६) न्द्रार्कार्णव क्षिति सरित्पर्वत स्थिति समकालीना त्रैव ग्रामे परस्यां दिशी कुटुंबी भद्रदीन्न प्रत्यय सीता (१७) पादावर्त शत परिमाणं तथा परस्यामेव दिशिरोत्य प्रत्यय सीता पादावर्त शत परिमाणा तथा स्या (१८) मेव दिशि देवशर्मा प्रत्यय सीतापादावर्त शत प्रामाण्या पूर्वस्यां दिशि प्रतिहार मम्मक स्व बाहु (१९) वो तारामो पयोज्या कृपक द्वयं चत्वारी ज्शत्पादावर्त परिसरं सारीणी पेयं महाराज द्रोणसिह पाद (२०) प्रकाल प्रभुक्तक मनु मोदित मिदानीमपि मयास्मीनेव ग्रामे दक्षिणस्यां दिशि खिल पादावर्त शतं __ (२१) पूर्वस्यां दिशि वापी षोडश पादावर्त परिसरा कल्लवालस्यैकस्या दानं चक्र द्वया दानं चदत्तं यतोत्राधि ___ (२२) कृतानामध्यासता मध्यासाप यतांवान कैश्चित्स्वल्पाप्या बाधा विधारणा वा कार्यास्म द्वंशजैरागामी (२३) नृपतिभिश्चानित्यान्यै श्वाण्य स्थिरं मानुष्यं सामान्यं च भूमिदान फलमवगच्छ द्भिरयमस्म दाया (२४) नुमति श्वानुमन्तव्यः यश्चाच्छिन्द्या दाच्छिध्यमानवानु मोदेत्स पंचभिर्महा पातकै स्सोप पातकैः ___(२५) संयुक्तस्यादपि चात्र व्यास गीतो श्लोको भवतः षष्टि वर्ष सहस्राणि स्वर्गे मोदति भूमिदः आच्छे (२६) त्ता चानु मन्ताच तान्येव नरके वसेतबहुभिर्वसुधाभुक्ता राजभिस्सगरादिभिः यस्य यस्य यदा भूमि (२७) तस्य तस्य तदा फलमिति स्व हस्तो मम महाराज ध्रुवसेनस्य दूतकः प्रतिहार मम्मकः (२८) लिखितं किक्ककेन सं २०० ६ आश्व युज सु पू मुद्रा - श्री भटक्कः
SR No.520771
Book TitleSambodhi 1998 Vol 21
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1998
Total Pages196
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy