SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Vol. XX, 1996 NIRAVASITA 53 restricting the freedom to the progeny of such marriages through curtailing their rights of education, religion and profession. 10. The inverse order of marriages were very much depricated. Worst possible treatment was meted to a brāhamnana woman by the society. This was a measure taken by the builders of the Aryan society to keep it clean and strong. NOTES: 1. R. G. Bhandarkar, Early History of the Dekkan, Calcutta, Susil Gupta (India) Pvt. Ltd. 1957 (rpt.), p.18. 2. Aniravasitasüdravācinan sabdānām dvandva ekavad bhavati, Kāśikā, 2.4.10. 3. M. Srimannarayana Murti, Sanskrit Compounds - A Philosophical Study, Varanasi, Chowkhamba Sanskrit Series Office, 1974, pp. 61-62; 308-327. 4. Itaretarayogas tu bhinnasarghābhidhāyinäm/ pratyekari ca saūho 'sau samūhișu samāpyate // Vākyapadīya, III. Vrtti. 29. 5. Sanghaprādhänye tu samāhāra ity arthad uktam, Helārāja on ibid. 6. Aniravasitānäm ity ucyate kuto ‘niravasitānām. Āryāvartād anirava sitänāni. kah punar Aryāvartah. prāg Adarsāt pratyak kalakavanād dakšiņena himavantam uttarena pāriyātram. yady evam kişkindhagandikam šakayavanam sauryakrauñcam iti na sidhyati. evan tarhy Aryanivāsād aniravasitānām. kah punar Aryanivāsah. grāmo ghoso nagarani samvāla iti. evam api ya ete mahāntah sanistyāyāḥ teşv abhyantarās candāla mrtapāś ca vasanti tatra candäla mrtapā iti na sidhyati. evam tarhi yājñāt karmano niravasitānām. evam api takṣāyaskāram rajakatan tuvāyam iti na sidhyati. evam tarhi pătrād aniravasitānām. yair bhukte pâtram samskārena sudhyati te niravasitāḥ. yair bhukte pătram saņskāreņāpi na śudhyati te niravasitā), Mahābhāsya, 2.4.10. In this context it may be noted that the dvandva compounds mentioned by Patanjali cannot be located in any of the Samhitās and Brāhamaņas. The Indo-European Philologists opine that the very formation of the dvandva compound is of indigenous development. So these examples should have been taken from the contemporary literature or spoken language. 7. Tasya ha viśvānitrasyaikaśatam putrā āsuh, pañcāśad eva jyāyānso madhucchandasah pañcāśat kanīyāmsaḥ, tad ye jyāyāriso na te kušalam menire tān anuvyājahārāntān vaḥ prajā bhakşīsteći ta ete indhrah pundrāḥ śabarāḥ pulindā mūtibāity udantyā bahavo vaiśvāmitrā dasyūnām bhūyisthal. Aitareya-Brālmaņa, 7.18.
SR No.520770
Book TitleSambodhi 1996 Vol 20
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1996
Total Pages220
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy