SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Voll. XX, 1996 जगत् की विचित्रता... 107 रुद्रो येन कपालपाणिपुटके भिक्षाटनं सेवते । सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे । ४. कर्मग्रन्थ प्रथम रीका : देवेन्द्रसूरि : मा भूककयोर्मनीषिजडयोः सद्पनिरूपयोः, श्रीमदुर्गतयो बलाबलवतोर्नीरोगरोगातयोः । सौभाग्याऽसुभगत्वसंगमजुषोस्तुल्येऽपिनृत्वेऽन्तरं, यत्तत्कर्म निबन्धनं तदपि नो जीवं विना युक्तिमत् ॥ ५. भगवतीसूत्र १२/५. कम्मओणं भंते जीवे तो अकम्मओ विभत्ति भावं परिणमई । कम्मओणं ज ओ णो अकम्मओ विभत्तिभावं परिणमई ॥ ६. आचारांग सूत्र, १ । ३ । १ : कम्मुणा उवाही जायइ. ७. तत्त्वार्थ श्लोक वार्तिक, १९१ : ___ 'मलावृतमणेव्यक्तिर्यथानकविधेक्ष्यते । .. कर्मावृतात्मनस्तदवत्, योग्यता विविधा न किम् ॥' ८. उत्तराध्ययनसूत्र, ३/२, ३, ४, ६ : 'समावन्नाण संसारे, नाणा गोत्तासु जाइसु । कम्मा नाणाविहा कट्ट विस्संभया पया ॥ एगयादेवलोएसु, नरएसु वि एगया । एगया आसुरंकाय, अहाकम्मेहिं गच्छइ ॥ एगया खत्तिओ होइ, तओ चंडालबुक्कसो । तओ कीडपयंगो अ, तओ कुंथु पिवीलिया ॥ कम्मसंगेहि संमूढा, दुक्खिआ बहुवे अणा । अमाणुसासु जोणीसु, विणिहम्मंति पाणिणो ॥' ९. मिलिन्द-पज्हो पृष्ठ ६८, विभतिच्छेद पञ्हो राजा आह - भन्ते नागसेन, यानि' मानि पञ्चायतनानि किं नु तानि नानाकम्मेहि निन्नत्तानि उदाहु एकेन कम्मेना'ति । नाना कम्मेहि महाराज निब्बत्तानि, न एकेनकम्मेनां'ति । ओपम्मं करोही'त्ति । तं किं मञ्जसि महाराज एकस्मि खेते नानाबीजानि वप्पेयं, । तेसं नानाबीजानं नानाफलानि निब्बत्तेय्यु'ति । आम भन्ते निब्बत्तेय्यु'ति । एवमेव खो महाराज यानि तानि पञ्चायतनानि तानि तानि नानाकम्मेहि निब्बत्तानि न एकेन कम्मेना'ति । कल्लो'सि भन्ते नागसेना'ति । १०. कर्मजं लोकवैचित्र्यं चेतना मानसं च तत् । -अभिधर्मकोष. ११. भारतीय धर्मोमा कर्मवाद : मिलिन्द पञ्हो, पृष्ठ ६८, विमतिच्छेद पञ्हो : राजा आह - भन्ते नागसेन केन कारणेन मनुस्सा न सव्वे समका, अझे अप्पायुका, अजे दीघायुका, अञ्जे बव्हा बाधा, अञ्जे अप्पाबाधा, अञ्जे दुब्बण्णा, अञ्जे बण्णवन्तो, अछे अप्पेसक्खा, अजे महेसक्खा, अञ्जे अप्पभोगा, अञ्जे महा भोगा, अञ्जे नीचकुलीना, अञ्जे महाकुलीना,
SR No.520770
Book TitleSambodhi 1996 Vol 20
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1996
Total Pages220
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy