SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ JAGRUTI S. PANDYA SAMBODHI तत्र वीरशृङगारयो रालम्वनै क्येन विरोधः तथा हास्यरौ द्र बीभत्सः संभोगस्य । वीरकरुणरौद्रादिभिविप्रलम्भस्य। (आलम्वनै क्ये) आश्रयै क्येन च वीरभयानकयो : । नैरन्तर्यविभावैक्याभायां शान्तशगारयोः । विधाप्यविरोधो वीरस्याद्भुतरौद्राभ्याम् । शृङ्गारस्याद्भतेन। भयानकस्य बीभत्सनेति । तेनात्र वीरशृङ्गारयोभिन्नालम्बनत्वान्न विरोधः । The readings हास्यरौद्रबीभसाः & संभोगश्च in K.P.D. should be corrected as हास्यरौद्रबीभत्सै & संभोगस्य respectively with the help of S.D. आनस्वनैक्येन ..... शृङ्गारयोः in K.D.P. is incorrect. S.D. presents correct reading as follows : आलम्बनैक्येन आश्रयैक्येन च वीरभयानकयोः । एकाश्रय. ....... etc. in K.P.D. is not proper. निबन्धेन विरोध is obviously incorrect. It should be corrected as निबन्धे न fant et: It may be a misprint. The text in S.D. is very clear. 14. K.P.D. Ullasa-VII. p. 110 on K.P. VII 64 : काले जानव्हयः कविक रभदन्तक्षणि ... षिस्मरस्म रस्मा भरपुलसं बहुः पश्य न गुण्ठनरजचरसेनाकलकलं जराजुरग्रन्थि द्रढयति रज्जुनां परिवृढः । See the Vratti on S.D. VII 30-31, p.446 : कपोले जानक्याः करिकलभदन्तद्युतिमुषि । स्मरस्मेरस्फारोडुमरपुलकं वक्रकमलम् । मुहुः पश्यद्धशृण्वनजनिचरसेनाकलकलं । जटाजूचग्रंन्थि द्रढयति रघूणां परिवृढः ।। The text in K.P.D. is not clear. It is read as a stanza - कपोले .... etc. in S. D. 15. K.P.D. Ullasa VII p. 111 on K.P.VII .65 : अत्रालम्बनविदेन (विभावेन) तत्रैव रसार्थतया स्मर्यमाणानां तदङ्गानां शोकोद्दीपकतया करुणानुकूलतया तदङ्गतेति भावः । See the vrtti on S. D. VII. 30-31, p. 443 :
SR No.520769
Book TitleSambodhi 1994 Vol 19
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1994
Total Pages182
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy