SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 154 नारायण म. कंसारा SAMBODHI परं ततो विधिभावोऽस्तित्वं यस्य तत्तथोक्तं तस्य तुच्छत्वात् शशविषाणवदत्यन्तासत्त्वादित्यर्थः । [मैवम् । सामान्यस्यापि वस्तु भूतत्वात् ।] वस्तु भूतत्वादिति । अनुगतसामान्यानङ्गीकारे सङ्केताविनाभावयोर्दुग्रहत्वेन शब्दानुमानयोरुच्छेदः स्यात् । एकाकारप्रत्ययस्य च निरालम्बनापत्तिः । नन्वयोहयरूपाजातिरेवैकाकरप्रत्ययालम्बनमिति चेन्न । अथ व्याप्तौ 'घटोऽयम्' इत्युक्ते घटप्रतिपत्तिरघटप्रतिपत्तिश्च घटप्रतिपत्तौ च घटप्रतिपत्तिरित्यन्योन्याश्रयदोषः । तस्माद् वस्तुभूतं सामान्यमास्थेयमिति ।। (अपूर्णम्)
SR No.520769
Book TitleSambodhi 1994 Vol 19
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1994
Total Pages182
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy