SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ 17 23. न तु शपथशरणा एव निरुद्यममास्महे । मार्गान्तरेणापि तत्प्रमेयं निश्चिनमः । निर्विकल्पानुसारेण सविकल्पकसम्भवात् । ग्राह्य तदानुगुण्येन निर्विकल्पस्य मन्महे ॥ न्यायमलरी, पृ० ७८ 24. तत्र न तावत् ......न पुन: स तदात्मकः । न्यायमञ्जरी, पृ० ७९-८० चित्रतापि .....तदात्मकः । न्यायमञ्जरी, पृ० ८० तस्माद्य एव वस्त्वात्मा सविकल्पस्य गोचरः । स एव निर्विकल्पम्य शब्दोल्लेखविवर्जितः ।। किमात्मकोऽसाविति चेद्यद्यदा प्रतिभासते । वस्तुप्रमितयश्चते प्रष्टव्या न तु वादिनः ॥ क्वचिजातिः क्वचिद् द्रव्यं क्वचित् कर्म क्वचिद् गुणः । यदेव सविकल्पेन तदेवानेन गृह्यते ॥ न्यायमञ्जरी, पृ० ८१ 27. इह शब्दानुसन्धानमात्रमभ्यधिकं परम् । विषये न तु भेदोऽस्ति सविकल्पाविकल्पयोः ॥ न्यायमञ्जरी, पृ० ८१ 28. न्यायमञ्जरी, पृ० ३२-५६ 29. 'अभ्रान्त' पदस्यापि व्यावत्यै न किञ्चन तन्मते पश्यामः । न्यायमञ्जरी, पृ० ८२ 30. ननु तिमिराशुभ्रमणनौयानसंक्षोभाद्याहितविभ्रमं द्विचन्द्रालातचक्रचलत्पादपादिदर्शनमपोखमस्य परैरुक्तम् । सत्यमुक्तम्, अयुक्तं तु, 'कल्पनापोढ'पदेनैव तद्व्युदाससिद्धेः । तत्रापि निर्विकल्पकं ज्ञानमेकचन्द्रादिविषयमेव, विकल्पास्तु विपरीताकारग्राहिणो भवन्ति, यथा मरीचिग्राहिणि निर्विकल्पके सलिलावसायो विकल्प इति । न्यायमञ्जरी, पृ० ८२ 31. ननु तिमिरेण द्विधाकृतं चक्षुरेकतया न शक्नोति शशिनं ग्रहीतुमिति निर्विकल्पकमपि द्विचन्द्र ज्ञानम् । यद्येवं तरलतरङ्गादिसादृश्यरूषितमूषिरे मरीचिचक्रं चक्षुषा परिच्छेत्तुमशक्यमिति तत्रापि निर्विकल्पकमुदकग्राहि विज्ञानं किमिति नेष्यते ? न्यायमञ्जरी पृ० ८२ 32. अभ्युपगमे वा सदसस्कल्पनोत्पादादिकृतः प्रमाणेतरव्यवहारो न स्यात् । न्यायमञ्जरी, पृ० ८२
SR No.520766
Book TitleSambodhi 1989 Vol 16
Original Sutra AuthorN/A
AuthorRamesh S Betai, Yajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages309
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy