SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २३ ४. एवमविच्युति-वासना - स्मतिरूपा धारणा. विधा सिद्धा भवति ।.........वासनाऽपि स्मृतिविज्ञानावरणकर्मक्षयोपशमरूपा, तद्विज्ञानजननशक्तिरूपा चेष्यते । सा च यद्यपि स्वयं ज्ञानरूपा न भवति, तथापि पूर्वप्रवृत्ताविन्युतिलक्षज्ञानकार्यत्वात्, उत्तरकालभाविस्मृतिरूपज्ञानकारणत्वाञ्चोपचारतो ज्ञानरूपाऽभ्युपगम्यते। तद्वस्तुविकल्पपक्षस्त्वनभ्युपगमादेव निरस्तः । तस्मादविव्युति-स्मृति-वासनारूपाया धारणायाः स्थितत्वाद् न मतेस्त्रैविध्यम् , कितु चतुर्धा सेति स्थितम् ॥ -Visavasyaka Bhāsya-Brhadvrtti, 188, 189. ५. पूजितविचारवचनश्च मीमांसाशब्दः । तेन व प्रमाणमात्रस्यैव विचारोऽत्राधिकृतः, किन्तु तदेकदेशभूतानां दुर्नयनिराकरणद्वारेण परिशोधितमार्गाणां नयानामपि, 'प्रमाणनयरधिगमः' (तत्त्वार्थसूत्र १.६) इति हि वाचकमुख्यः, सकलपुरुषार्थेषु मूद्ध भिषिक्तस्य सोपायस्य सप्रतिपक्षस्य मोक्षस्य च । एवं हि पूजितो विचारो भवति । प्रमाणमात्रविचारस्तु प्रतिपक्षनिराकरणपर्यवसायी वाक्कलहमात्र स्यात् । तद्विवक्षयां तु 'अथ प्रमाणपरीक्षा' इत्येवं क्रियेत । तत् स्थितमेततू प्रमाणनयपरिशोधितप्रमेयमार्ग सोपाय सप्रतिपक्ष मोक्ष विवक्षितु मीमांसाग्रहणमकाया चायेंणेति । -Pramana Mimāṁsā, ६. पूजितविचारवचने। मीमांसाशब्दः । परमपुरुषार्थहेतुभूतसूक्ष्मतमार्थनिर्णयफलता च विचारस्य पूजितता । -- Bhämāti, p. 27 (NSP, Bombay). This article is an abridged Hemacandrācārya to Logic'. form of my talk on 'Contribution of
SR No.520765
Book TitleSambodhi 1988 Vol 15
Original Sutra AuthorN/A
AuthorRamesh S Betai, Yajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1988
Total Pages222
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy