SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ 22 . problem of eninipition together with the means of realisation and its opposites, after a thorough critical evaluation of the objects of valid knowledge by means of pramāṇas and nayas. Hemacandra has here amplified Vācaspati's 'statement in his Bhāmati regarding mimāṁbeing 'pujita-vicāra.' Hemacandra, a gennine scholar, has like a bee sucked the essence of everything he admired and turned it into honey with his own sure touch. For him, as for most Indian Philosophers, logic is not just an intellectual luxury, but is meant to be the major force in the pursuit of the inquiry into the Highest Reality.* * I acknowledge my indebtedness to Pt. Sukhlaljee's Introduction and Notes in his edition of the Pramāna Mimāṁsa, and to the translation 'Critique of Organ of Knowledge' by Mookerjee and Tatia. NOTE १. ननु यदि भवदीयानी पानि "जैनसिद्धान्तसूत्राणि तर्हि भवतः पूर्व' कानि किमीयानि वा नान्यासन्निति ? अत्यल्पभिदमन्वयुक्थाः । पाणिन्यकलांककणादाक्षयादादिभ्योऽपि पूर्व कानि किमीयानि वा व्याकरणादिसूत्राणीत्येतदपि पर्यमुयुवश्व । अनादय एवेता विद्याः संक्षेपविस्तरविवक्षया नवनवीभवन्ति तत्तत्कर्तृकाश्चोच्यन्ते । -Pramāņa Mimänsä, p. 1 (Ed. Pt. Sukhlaljee, Singhi Jaina Granthamālā, 1939). २. यद्येवम् - अकलङ्कधर्म की य.दिवतू प्रकरणमेव किनारभ्यते, किमनया सूत्रकारवाहापुरुषिकया ? मैवं वाचः, भिन्नरुचिधय जनः ततो नास्य स्वेच्छाप्रतिबन्धे लौकिक राजकीय' वा शासनमस्तीति यत्किञ्चिदेतत् । Ibid, p. 1. नन्वविच्युतिमपि धारणामन्वशिषन वृद्धाः, यद्माष्यकार:-'अविच्चुई धारणा होइ" विशेषा. गा० १८०] तत्कथ स्मृतिहेतोरेव धारणात्वमसूत्रयः । सत्यम , अस्ति अविच्युतिन,म धारणा, साऽवाय एवान्तभू तेति न पृथगुक्ता । अवाय एव हि दीर्घ दीघे.ऽविच्युतिधारणेत्युच्यते । स्मृतिहेतुत्वाद्वाऽविच्युतिर्धारणयेव सङगृहीता । न द्धवायमात्रादू अविच्युतिरहितात् स्मृतिर्भवति. गच्छत्तणस्पर्श प्रायाणामवायानां परिशीलनविकलानां स्मृतिजनकत्वादर्शनात् । तस्मात् स्मृतिहेत अविच्युतिसस्कारावनेन सङगृहीतावित्यदोषः । यद्यपि स्मतिरपि धारणाभेदत्वेन सिद्धान्तेऽभिहिता तया ऽपि पराक्षानाणभेदत्वादिह नत्केति सर्वमवदाताम | Ibid. p. 22
SR No.520765
Book TitleSambodhi 1988 Vol 15
Original Sutra AuthorN/A
AuthorRamesh S Betai, Yajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1988
Total Pages222
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy