SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Visvanatha's Kavyaprakasadarpana & Sahityadarpana 11 9. K.P.D. ullasa 2, P. 17 on K. P 2.9 आरोपिता स्वाभाविकेतरा ईश्वरानुदभाविता वा, क्रिया शक्तिः । and the Vrtti on S.D 2.5 सा शब्दस्यार्पिता स्वाभाविकेतरा ईश्वरानुदभाविता वा शक्तिलक्षणा नाम । 10. K.P.D. ullasa 2, P. 18 on K.P. 2.9 इह कुशल शब्दे दक्षरूपस्यैव मुख्यार्थत्वात् मुख्यार्थवाधाभावाच्च लक्षमात कुशवाहिक-- रूपस्य व्युत्पत्तिलभ्यत्वेऽपि मुख्यार्थत्वाभावात् अन्यद्धि शब्दानां व्युत्पत्तिनिमित्तमन्यच प्रवृत्तिनिमित्तम् । व्युत्पत्तिलभ्यस्य मुख्यार्थत्वे "गौः शेत" इत्यत्रापि गमधातो प्रत्ययेन व्युत्पादितस्य गोशब्दस्यापि लाक्षणिकप्रसङ्ग.... etc. and the Vrtti on S. D. 2.5 कुशग्राहिरूपार्थस्य व्युत्पत्तिलभ्यत्वेऽपि दक्षरूपस्यैव मुख्यार्थत्वात् । अन्यद्धि शम्दाना व्युत्पत्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तम् । व्युत्पत्तिलः यस्य मुख्यार्थत्वे 'मो. शेते' इत्यत्रापि लक्षणा स्यात् । 'गमे?.' .. ...इति गमधातो?प्रत्ययेन ट्युत्पादितस्य गोशब्दस्य शयनकाले प्रयोगात् । 11. K.P.D. ullasa 3. P 48 on K.P 3.21 "भिन्नकण्ठध्वनिर्धारः काकुरित्यभिधीयते ' इत्युक्तः प्रकार: । तभेदाच तत्सहकारिमेदात् स्वरूपभेदाच्चानन्ताकारेभ्यो बोद्धव्या: । The Vrtti on S.D. 2.17A reads as : "भिन्नकण्ठध्वनि/र: काकरित्यभिधीयते" इत्युक्तप्रकायाः काकोमा आकरेभ्यो ज्ञातव्याः। Above in K.P.D. we have आकारेभ्यः which is not proper and is corrected in its new Edition. But we have 'तत्र' for तस्सहकारिभेदात् & स्वरूपभेदा: for स्वरूपमेदात which seems quite amusing, 12. K.PD. ullasa 4, P. 60 on K.P 4.24 लक्षणामूलत्वादेव बाच्यमभिधेयम् । अविवक्षित बाधितस्वरूपं यत्र स एकोऽविक्षितवान्य नाम ध्वनिः काव्यभेदः । Now see the Vrtti on S.D. 4.2 तत्राविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः लक्षणामूलवादेवात्र वाच्यमविवक्षितं बाधितस्वरूपम्। The reading of K.P.D is improved by removing the punctuation mark of a fullstop after 'अभिधेयम्' in its new Ed., with the half of S.D. The sentence would be like this, लक्षणामूलत्वादेव वाच्यं अभिधेयं अविवक्षित बाधितस्वरूपं यत्र......etc. 13. K.P.D. ullasa 4, P. 60 on K. P. 4.24 स चार्थान्तरसंक्रमितवाच्यात्यन्ततिरस्कृतवाच्यश्चति द्विविध इत्यर्थः । ......अनपयज्यमानत्वम् , अर्थात् स्वरूपमाणार्थान्तरेषु विशेषरूपे संक्रमितम् इत्यस्याची परिणमितः ।
SR No.520762
Book TitleSambodhi 1983 Vol 12
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages326
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy