SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ मेघदूतम् हे वयस्य ! हे मित्र ! तत्परं वत्म(म)तीर्ण:146 सन् रेवां नर्मदां द्रक्ष(क्ष्य)सि [विलोक. यिष्यसि]147 । तस्मादाम्रकूटात् परं तत्परं यम (तत]148 तीर्णोऽतिक्रान्तः । किं कृत्वा? तस्मिन् आम्रकूटे महत 149क्षणमात्र स्थित्वा । कीदृशे तस्मिन वनचरवधभुक्तकम्जे वनेचरकान्तासेवितगहने150 | वनेचर शब्दे सप्तमी लुक् बहुलकात् । कीदृशं श)स्त्व? तोयोत्सग्रा(र्गा,त्151 जलवर्षणात् । इत} द्रुततरगतिः, शोघ्रगमनः, कीदृशी रेवां नर्मदा1 5 2 ? उपलविषमे शिलाकूट स्थपुटे विध्यपादे विन्ध्याचलाघोभागे विशीर्णा प्रसृताम् । उत्प्रेक्ष्यते । गजस्याङ्गे भूतिमिव शोनामिव । कीदृशी भूति:15 3 भक्तिच्छेदभक्तिविच्छितिभिर्विरचितां कृताम ॥१९॥ तस्यास्तिक्तैर्वनगजमदेर्वासितं वान्तवृष्टिजम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः । अन्तःसार घन तुलयितु नानिलः शश्यति त्वां रिक्तः सो भवति हि लघुः पूर्णता गौरवाय ॥२०॥ [अथ त्यक्ततोयस्य प्रतिक्रियामुपदिशन्नाह ।। रेवायाः नद्याः तोयं नीरमादाय गृहीत्वा त्वमग्रे ग्रोतो 155 गच्छेर्यायाः। किं लक्षणं तोयं? तिक्तैः कटुकैः बनगजमदैर्वामितं सुरभिकृतम् । पुनः किं लक्षणं [तोय]156 ? जम्वुकुञ्जप्रतिहतरयम् । [जम्बुकु] जेषु157 जम्बुवृक्षवनगहूवरेषु158 प्रतिहतः, स्खलितो रयो वेगो यस्य तत् । किं लक्षणस्त्वं ? वाति(न्त)वृष्टिः कृतवर्षणः । अन्योऽपि कृतवमनः कटुककषायं वस्तु गृह्णाति। जलग्रहणेषु159 गुणमाह । हे घन! अन्त.सारं जलपरिपूर्ण त्वां अनिलो वायुस्तुलये(यितु कलयितुं160 न शक्ष्यति, न समर्थो भविष्यति । हि यस्मात्कारणात् सर्वोऽपि जन: रिक्तः शून्यो लघुर्भवति पूर्णता धनाढ्यता गौरवाय भवति । तेन तव जलगुरुत्वेन नाऽनिलात् परिभवप्राप्ति: ।।२०॥ नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरुढेराविभूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् । जग्ध्वारण्येष्वधिकसुरभि गन्धमाघ्राय चोयाः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥२२॥161 [मार्गसौकर्योपदेशेन] प्रलोभयन्नाह । सारं श्रेष्टम् । सर्वजनप्रियं प्रियवचनं लपन्तीति सारझाश्चातकास्ते भवतो मार्ग सूचयिष्यन्ति कथयिष्यन्ति} स्वजातिषु परस्परं कथयिष्यन्ति । नूनं अनेन मार्गेणास्मत्सुहृज्जीमूतो गतः परं भाग्यहीनैरस्माभिः नावलोकित इति । चिह्नान्युदि(दि)श्यन्ते । चातकैरेव जलदान्नीरकणाः पातव्या {नि न} [नान्यत]162 इति तेषां जीमूत एव शरणम् । किं कृत्वा सूचयिष्यन्ति ? चिह्नान्याह । अर्धस्टैः अर्धनिष्पन्न: केसरकुलहरित कपिशं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520761
Book TitleSambodhi 1982 Vol 11
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages502
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy