SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ७० મધુસૂદન ઢાંકી पादौ तवाऽऽसाद्य गुरो ! क्षमाभृतां विश्व मनो मे न तृणाय मन्यते । उत्तुङ्गधात्रीधरशृङ्ग सङ्गतः सर्व हि खर्व मनुतेतरां न क: १ ॥८॥ लोकोत्तरः कोऽप्यसि देवदेव ! तत् कस्ते महिम्नः कलने प्रगल्भताम् । को वा दवीयःस्थमहामहीधरोत्सेधं परिच्छेत्तमतुच्छसाहसः ॥२०॥ --दृष्टान्तगर्भस्तुतिद्वात्रिशिका स्वर्णक्षोणीधरवरशिरःशेखर ! श्रीजिनेश ! व्यक्त सेयं परमहिमता काचिदुज्जृम्भते वः । पुंसां पादास्थितिसमुचिता यत्तडागापगाम्भ:सम्भाराणां परमहिमता स्यादनुद्वेगहेतुः ॥२१॥ -- प्रसादद्वात्रिंशिका एकातपत्रामिव शासनस्य लक्ष्मी दधानः फणभृत्फणाभिः । आरूढ 'जाबालि'पुराद्रिहस्ती श्रियेऽस्तु वः पार्श्वजिनाधिराजः ॥१॥ महीभतोऽमुष्य महाप्रभावः प्रासादयस्तिलकीभवंस्ते नेत्रातिगे मेरुगिरौ व्यनक्ति युक्तं सुवर्णाचलराजलक्ष्मीम् ॥३॥ युलोकलक्ष्मीप्रणयं परत्र कल्याणमत्रापि च दातुकामः । शके प्रभोऽभ्रंलिहचारुचलं चामीकरक्ष्माधरमध्यरोहः ॥६॥ जिनाधिनाथ ! प्रतिमा यथा ते कल्याणजन्माकरतां दधाति । चामीकराद्रिप्रतिमस्तथैष मन्येऽस्ति जाबालिपुराचलोऽपि ॥११॥ श्रीअश्वसेनक्षितिभृत्कुमार ! सुवर्णधात्रीधरमौलिरत्न ! ।। अमोधवाचस्तव पार्थिवत्वं सम्प्रत्यनन्यप्रतिमं चकास्ति ॥१३॥ _ -- भक्त्यतिशयद्वात्रिंशिका सुवर्णशैलः किल नायमत्र ते जिनेन्द्र ! नेतद् भवनं च निर्मलम् । असौ कुमारक्षितिभृत्यशोङ्कुरः शुभैककन्दाद्भु'दु,दगादपि त्वतः ॥१२॥ -- अपहनुतिद्वार्षिशिका येन काञ्चनगिरी विनिर्ममे शासनोन्नतिवधूकरग्रहः युक्तमेतदथवा कुमारतां बिभ्रतां खलु भुजङ्गसङ्गिनाम् ।।४।। यः स्वयं दधदनश्चरात्मतामिष्टसिद्धिघटनामिषुः सताम् । अध्युवास कनकाद्रिचूलिकां शैलबासरतयो हि योगिनः ॥१८॥ यं प्रभुं समधिगम्य धारयत्युच्चकैः कनकभूधरः शिरः । - कक्षितौ सकलकाध्रि प्रदं प्राप्य रत्नमथवा न दृप्यति ? ॥२४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520761
Book TitleSambodhi 1982 Vol 11
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages502
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy