SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ मेघविजय को प्राप्त माघ का दाय ३१ ५. शेरते तेऽभिमारुतम् (२.४२) प्रदक्षिणाक्रियायै स्माऽऽशेरते तेऽभिमारुतम् । २.४३ [आशेरते आशयं चक्रुः प्रदक्षिणाक्रियायै] ६. आसत्तिमासाद्य जनार्दनस्य (३.६१) आसत्तिमासाद्यऽबनार्दनस्य । २.८२ [आ ईषत् आसत्तिं नृपस्य प्राप्य अजनार्दनस्य । मारिनिषेधस्य ढक्का पटह वादयति स्म । किंभूतः श्रेष्ठी १ सादी अश्वारूढः राजप्रसादलब्धाऽ. श्ववान् । यद्वा आसादि सादिनम् अवधीकृत्य अश्वारो होऽपि जीवरक्षक इत्यर्थः) ७. समा नव प्रेमणि सानुरागाः (४.२७) ऽसमानवप्रे मणिमा नुरागाः । ४.३६ . [असमानवप्रे अतुल्यप्राकारे माणसा उपात्तदेहा मूर्तिमती त्वं मणिसा रत्नलक्ष्मीः नुरागाःनुः मनुष्यस्य अत्र पुरे आगा: आगतः] ८. सारतरागमना यतमानम् (४ ४५) सारतरगमना यतमानम् । ४.५८ [अरतरगं यद् मनः तत्सहितः (स +अरतराग + मनाः) 'यतमानम्' यतनया चलन्तम्] ९. मलिनिमालिनि माधायोषिताम् (६.४) मलेनि मालिनि माऽधवयोषिताम् । ६.८ [किंभूते जने मलिनि अर्थात् सशोके । हे मालिनि ! अधवयोषिता पुष्पाणि अद्य मा दाः] १०. अमृतया नृतमा वासादपः (६.१०) अनृतयाऽनृतया वनपादपः । ६.१५ [अनृतया असत्यया क्कुिर्वितया अनृतया अप्राप्तया । 'वनपादप:' वन जलं पातीति वनपो वरुणः, ततः अपः वारोणि व्यमुचत् अम्बुमुवां घटया] देवानन्द में माघ के कतिपय पद्य भो यथावत् , अधिकल, ग्रहण किये गये हैं, किन्तु - अकल्पनीय पदच्छेद से कवि ने उनसे चित्र-विचित्र तथा चमत्कारी अर्थ निकाले हैं। देवानन्द के तृतीय सर्ग के प्रथम तीन पद्य मार के उपो सर्ग के प्रथम पद्य है, पर उनके अर्थ में विराट अन्तर है । कवि के ईप्सित अर्थ को हृदयंगम करना सर्वथा असम्भव होता यदि कवि ने इन पद्यों पर टिप्पणी लिखने की कृपा न की होती । एक उदाहरण से बात स्पष्ट हो जाएगी। माघः कौबेरदिग्भागमपास्य म र्गमागस्त्यमुष्णांशुरिवावतीण: । अपेतयुद् धाभिनिवेशसौम्यो हरिह रिप्रस्थमथ प्रतस्थे ॥ ३.१ मेघविजयः को बैरदिग्भागमपास्यमा गमागस्त्यमुष्णांशुरिवावतीर्णः । अपेतबुद् धाभिनि वेशसौम्यो हरिहरिप्रस्थमथ प्रतस्थे ॥ ३.१ __'बे दिग्भागम्' उश्च आ च वा ताभ्यां युक्ता इश्च लश्व दश्च इलदाः ते सन्ति अस्मिन् इति [वा + इलद + इन्-वेलदी] वेलदी स चासो ग गकारः, तेन भाति ईदृशा अः सकारः तम् Jain Education International www.jainelibrary.org For Personal & Private Use Only
SR No.520760
Book TitleSambodhi 1981 Vol 10
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages340
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy