________________
संपा० मुनि शोलचन्द्र विजय
पाठान्तरो
१ 'तत्रेदं प्रथमतो व्युत्पित्सुभि' खे० ॥
२ श्वे० प्रतौ 'तन्मात्रस्यैव' पदस्य 'घटमात्रस्यैव' इत्यर्थः टिप्पण्यां कृतोऽस्ति ॥
३ खे० प्रतौ 'किमपि न कार्यं' इत्यत्र सन्नपि 'न' कारः केनचिदभ्यासिना दूरीकृतो दृश्यते ॥
४ अत्र 'कालादीनां साधारणकारणत्वमुपदिश्यते घटं प्रति चोच्यते' इति वाक्यस्यायं रहस्यार्थः – एकाधिककार्याणां यदेकं कारणं तत् साधारण कारणं यथा कालादि । यदा तस्यैव कालादेः साधारणकारणत्वेनाऽभिप्रेतस्य विशेष कार्य प्रति कारणताप्र दश्यते, तदा तस्य साधारणत्वं हीयते, असाधारणत्वं चाऽऽपनीपद्यते' इति प्रश्रक राशयः ॥
५. ‘अन्यथा' प्रवेशोनवस्था स्यात् खे० ॥
६
" " एतच्चिनान्तर्गतः पाठः खे० नास्ति ॥
७ 'श्रृणुत' खे० ॥
८ ' ' खे० ॥
९ 'सकलका' खे० ॥
१० ' एवं च' खे० ॥
११ गृ ( प्र )हणं' खे० ॥
१२ 'भवति, अब०' खे० ॥
१३.
" " एतच्चिनान्तर्गतः पाठः खे० नास्ति ॥
१४ 'अत्र पविक्रियासमवायिकारणस्य' इत्युपरि क्रियायाः समवायिकारणं तस्य इति टिप्पणी खे० प्रतौ वर्तते ॥
'१५ 'तस्यैव' इत्युपरि 'तस्यैव वस्तुने (न) रे (ण) व यद्वस्तु' इति टिप्पणी खे० प्रठौ कृता ॥ १६ 'जातिमत्त्वाच्च' खे० ॥
'१७ कारणत्वं' खे० ॥
१८ अत्र खे० प्रतावियं टिप्पणी :- असमवायिकारणे तद्भिन्नत्वं नाम ज्ञानभिन्नत्वं विशेषणं देयं, तथा ज्ञानभिन्नं समवायि- भिन्नं समवायि सदृशं यत्कार तद्वाकारणं” इति ॥
.१९ ' पूर्वं ' खे० ॥
२० 'सम्बंधेन' पद खे नास्ति ||
~
२१ अत्र 'तर्हि एवमुच्यते 'संयोगेन घटवद्भूतल' मिति ज्ञानं 'संयोगेन घटाभाववभूतल' मिति ज्ञानं प्रति प्रतिबन्धकमिति” इत्यधिकः पाठः खे० प्रतौ वर्तते । स एव समीचीनः
प्रतिभाति ॥
Jain Education International
२२ 'यतितं' खे० ॥
९
For Personal & Private Use Only
www.jainelibrary.org