________________
६४
श्री न्यायसिद्धान्तप्रवेशकन्थिका
इदं रहस्यं परमं पवित्रं, श्रीमत्पदाब्जेन विनाऽन्यतोऽस्ति ।
न नाम दृष्टं किल दैशिकेन्द्र !, ततः प्रणामोऽस्तु सदा पदाब्जे ॥ १ ॥
उत्तिष्ठोत्तिष्ठ भद्रं ते, नयश्चास्तु सदा तव ।
संसारतारिणो तारा, विदिताऽऽराधिता त्वया ॥ २ ॥
अस्त्वेतत् । अन्यत्प्रष्टव्यं चेत् पृच्छ ।
पृच्छयते । नन्वेवं 'घटत्वेन घटो नास्ति' इत्युक्तौ प्रतियोगिता कुतो न घटं विहायान्यत्र गच्छति ?, अत्रापि तृतीयान्तत्वेनावच्छेदकस्य पृथगुल्लेखस्य तुल्यत्वात् । पूर्वमेवेदं परिभावितं इदमेवेदं ४४ पृच्छतीति तत्सत्यं संवृत्तं, अस्तुध्यते । 'घटत्वेन घटो नास्ति' इति न प्रामाणिकाः प्रयुञ्जन्ते । किन्तु 'घटो नास्ति' इत्येव । किं कारणम् ? |
तथा प्रयुज्यमाने घटत्वस्य अवच्छेदकविधया
प्रतियोगी विशेषण विधया चेति निष्फलं द्वेषा भानं स्यात् । 'नीलघटत्वेन घटो नास्ति' इत्यत्र तु प्रतियोगितावच्छेदकत्वेन विशिष्टघटत्वस्य प्रतियोगिविशेषण विधया च शुद्धघटत्वस्येति न कयोश्चि[द्] द्वेधा भानं, किन्तु सकृदेवेति न साम्यं परिशक्यम् ।
ननु विशिष्टघटत्वं शुद्धघटत्वं चैकमेवेति कृत्वा नीलघटत्वस्य प्रतियोगितावच्छेदकत्वेऽपि घटत्वस्य द्वेधा भानं दुष्परिहार्यम् ।
सत्यम् । तावताऽपि घटस्य प्रतियोगिविशेषणविघया भानं स्वरूपतोऽस्ति, अवच्छेदकविधया मानं तु स्त्रविशेषणोभूनेन नीलत्वेनेति विशेष इति न किञ्चिदनुपपन्नम् । एतेनैतावता पूर्वकालीना शङ्का गता न वा ? ।
श्रीमदनुग्रहेणेदानीं सर्वथा विगतसंदेहः संवृत्तोऽहम् ।
एवं वा । तर्हि अनुगमप्रकारेण विशेषरूपेण सामान्याऽभावं, समान्यरूपेण विशेषाऽभावं च वर्णय ।
Jain Education International
शृणुत । 'नील घटो नास्ति' इत्यस्य नीलत्व - घटत्वोभयनिष्ट (ष्ठ) प्रतियोगिताकाsभाव इत्यर्थः । प्रतियोगितायां नीलत्व-घटत्वोभयनिष्ट (ठ) त्वं च स्वावच्छेदकता पर्याप्यनुयोगितावच्छेदकसम्बन्धेन । एवं घटत्वेन ....
किं मूकीभाव इव लक्ष्यते ? |
४६
अहो ! किं वक्तव्यम् ? | श्रीमद्भिः संशयार्णवान्महता यत्नेन समुद्धृतोऽसि (पि) पुनस्तत्रैव मज्जनौ ( "नाद) व्याकुलीभूतोऽहम् । यतो यथा दुग्धान्निवारितोsपि मार्जारो दनि, तस्मान्निवारितो दुग्धे प्रवर्तते । तथाऽयं घट सामा ... ( तावन्मात्र एवं ग्रन्थोऽयमुपलभ्यते । अतः परं त्रुटितम् । )
For Personal & Private Use Only
www.jainelibrary.org