SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Biswanath Bhattacharya [Buddha-carita, 13/12ac] sprstah sa cānena kathamcid...... sa cäbhavac Chantanur asvatantrah anona daşço Madanahinā hi nā na kaścid atmany anavasthitaḥ sthitaḥ babhūva dhimāṁś ca sa Šantanus tanuḥ // [Saundara-Nanda, 10/56abd] Bhīşmeņa Gangodara-sambhavena [Buddha-carita, 9/25a] śaptaś ca Paņdur madanena nūn am stri-samgame mộtyum avāpsyasīti 1. jagāma Madrim na mabarşi-śāpād asevyasevi vimamarsa mộtyum // [Saundara-Nanda, 7/45] Stri-samsargam vinaśāntaṁ Pandur jñātvāpi Kauravah / Madri-rupa-guņāk siptaḥ siseve kāmajam sukham // [Buddha-carita, 4/ 79 sa Pāņdavam Pāņdava-tulya-vīryaḥ [Buddha-carita, 10/17a] eka-pitror yatha bhrātroḥ prthag-guru-parigrahāt i Rama evābhavad Gārgyo Vāsubhadro 'pi Gautamaḥ || [Saundara-Nanda, 1/23] "Śišupāla and the Cedis, in taking the sacrificial gifts ......for the sake of pride, strove with Krşņa;......." [Ruddha carita, 28/28 ( in Johnston's English retranslation from the Tibetan and Chinese transla tions)] kva tad balam Kamsa-vikarşiņo Hares turanga-rājasya puțāvabhedinah / yam eka-bāņena nijaghnivāñ Jarāh kramagatā rüpam ivottamam Jara || [Saundara-Nanda, 9/18] jijñāsamānā nāgeșu kauśalam svāpadeșu ca / anucakrur vanasthasya Dauşmanter deva-karmaṇaḥ // [Saundara-Nanda, 1/36] sa teşām Gautamas cakre sva-vaņģa-sadşśiḥ kriyāḥ / Kaņvah sākuntalasyeva Bharatasya tarasvinah / [Saundara-Nanda, 1/25ad & 26ad] Here we refrain from citing further references. Apart from the foregoing references the character of Suddhodana has been depicted as an ideal king in the Buddha-carita, I-II and the Saundara Nanda, II after the set pattern of King Daśaratha of the Rāmāyaṇa. Again, the description of the opulence of Kapilavāstu under the ideal monar Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy