SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ दानादिप्रकरणम् - - - - परं पात्रं सर्वमुक्तं जिनागमे ।। दानं तु निर्गुणेभ्योऽपि दातव्यमनुकम्पया ॥१०७॥ आहारवस्त्रपात्रादिदाने पात्रपरीक्षणम् । कुर्वन्तस्ते न लज्जन्ते दरिद्राः क्षुद्रचेतसः ॥१०८॥ सर्वज्ञो हृदि वाचि तस्य वचनं काये प्रणामादिकं . प्रारम्भोऽपि च चैत्यकृत्यविषयः पापाज्जुगुप्सा परा । हीनानामपि सन्त्यमो शुभदृशां [७४-१]येषां गुणा लिङ्गिना ते मन्ये जगतोऽपि पात्रमसमं शेषं किमन्विष्यते ॥१०९॥ चतुर्दशाद गुणस्थानात् पूर्वे सर्वेऽप्यपेक्षया । निर्गुणा - ------- दुत्तरे क्रमात् ॥११०॥ साधवो दुःषमाकाले कुशीलबकुशादयः। प्रायः शबलचारित्राः सातिचाराः प्रमादिनः ॥१११॥ सगुणो निर्गुणोऽपि स्यान्निर्गुणो गुणवानपि । शकयते न च निश्चतु मान्यः सर्वोऽप्यतो मुनिः ॥११२॥ गुणानुरागितैवं स्याद् दर्शनाभ्युन्नतिः परा । लोकेऽत्र पात्रता पुंसां परत्र कुशलं परम् ॥११३॥ [७४-२]- दु -ता गुणापेक्षा दोषोपेक्षा दयालुता। उदारतोपकारेच्छा विधेया सुघिया सदा ॥११॥ एकं पापं देयभावेऽप्यदानं ___साधोरन्यन्निन्दया निर्निमित्तम् । गृहन्त्युच्चैः क्रूरचित्ता वराका पापैः पापा नैव तृप्यन्ति लोकाः ॥११५॥ ख्यातं मुख्यं जैनधर्मे प्रदान श्राद्धस्योक्तं द्वादशं तद् व्रतं च । दत्तं पूज्यैः कीर्तितं चागमज्ञैः युक्त्या युक्तं दीयतां निर्विवादम् ॥११६॥ कञ्चिद् दायकमुद्दिश्य कश्चिदुद्दिश्य याचकम् । देयं च किञ्चिदुद्दिश्य निषिद्धं चैतदागमे ॥११॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy