SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ १२ श्रीमत्सूराचार्यविरचितं जन्म पुरुषार्थरहितं पुरुषार्थों धर्मवर्जितः पुंसाम् । धर्मश्च दयाविकलो विफलं च विडम्बनं चेदम् ॥१०॥ विभवविकलो विलासी विकामिनीकश्च कामुकविलासः । रमणी च रू[ १७-१]परहिता न शोभते निर्दयो धर्मः ॥११॥ .. विनयविहीनं शिष्यं गुरुमपि तत्त्वोपदेशनाशून्यम् । निर्जीवदयं धर्म न जातु सन्तः प्रशंसन्ति ॥१२॥ जीवितव्यादपि श्रेष्ठं प्राणिनां वस्तु नापरम् । तत्साधनं तदर्थे च समस्तमपरं यतः ॥१३॥ जन्तूनां जीविते दत्ते किं न दत्तमिहापरम् । अपनीतेऽपनीतं वा तन्मूलमखिलं यतः ॥१४॥ पुत्रं मित्रं कलत्राणि जीवितार्थेऽर्थसम्पदम् । त्यजन्ति जन्तवो जातु जीवितं न कथश्चन ॥१५॥ प्राणेभ्यो नापरं प्रेयो न पुण्यादपरं हितम् । न प्राणिरक्षणादन्यत् पु[ १७-२]ण्यं जगति विद्यते ॥१६॥ राज्यं प्राज्य ललितललना मत्तमातङ्गप्गान् । भक्कान् पत्तीन् पवनजविनो वाजिनः स्यन्दनश्चि । भाण्डागारं नगरनिकरं मेदिनीमन्यदिष्ट दिव्यं सर्व तृणमिव जनो जीवितार्थे जहाति ॥१७॥ एकच्छत्रं ददात्येको महादाता महीतलम् । प्राणानन्यस्तु वध्यस्य प्राणदाताऽतिवल्लभः ॥१८॥ प्राणत्राणात् परं दानं ज्ञानाभ्यासात् परं तपः। जिनागमात् परं शास्त्रं नास्त्याराध्यं गुरोः परम् ॥१९॥ अभयदाननिदानतया स्तुतं वितरणं तु विदः खलु कोविदः । [१८-१] अशनसद्वसनाधपि दीयते जगति जीवितपालनलोलुपैः ॥२०॥ निखिलदानफलं तदिदं मतं मतिमतामभयस्य विहायितम् । सकलसत्त्वसमूह[समी. ]हितं महदतो महितं जगते हितम् ॥२१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy