SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूराचार्यविरचितम् ये शृण्वन्ति वचो जिनस्य विधितो ये श्रावयन्त्यादता मन्यन्ते बहु ये पठन्ति सुधियो ये पा[१४-२]ठयन्ते परम् । ये भूयो गुणयन्ति येऽपि गुणिनः सञ्चिन्तयन्त्युद्यता स्ते कर्म क्षपयन्ति भूरिभवजं तापं पयोदा इव ॥४९॥ बोधयन्त्यमलबोधशालिनो । ये जनं जिनमतं महामतिम् । सत्त्वसार्थमखिले महीतले लीलयैव परिपालयन्ति ते ॥५०॥ दर्शनचारित्रादेर्शानान्तर्भावतः पृथग् नोक्तम् । तद्पज्ञापनतो न परं दान यतोऽस्यास्ति ॥५१॥ गुणगौरवनाशकारणं स्यादर्थित्वमतीव निन्दितम् । ज्ञानस्य तदेव वन्दितं - गुणगौरवकरमत्र कौतुकम् ॥५२॥ [१५-१] ज्ञानस्य कश्चिदपरो महिमाद्भुतोऽस्य दाताऽर्थिभिस्तदपरैः परिपूज्यतेऽतः । ----- --------- प्राप्तो ------------ ॥५३॥ - रेवामयसागर गुरुधियो याताः सृजन्ति स्वयं यच्छात्राणि सुमेधसः सुकृति - - - - - - - -. -- ----- ---------- -- स्तदत्तस्य निरीहमानमनसा ज्ञानस्य लीलायितम् ॥५४॥ ॥ द्वितीयोऽवसरो[ १५-२]ऽवसितः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy