SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ ५९ सूक्तिरत्नकोषः 586 शरघुत्पन्नसंदेहा सरसो गगनस्य च । चातकाः सलिले पेतुः चक्रवाका नमो ययुः ॥४ अथ हेमन्तः । 587 भव्युत्पन्नस्वभावानां नारीणामिव साम्प्रतम् । सीत्काराचार्यकं कर्तुमयं प्राप्तो हिमागमः ॥१ 588 हे हेमन्त स्मरिष्यामि गते त्वयि गुणद्वयीं । अयत्नशीतलं वारि निशाश्च सुरतक्षमाः ॥२ : 589 कारणोत्पन्नकोपाऽपि साम्प्रतं प्रमदाजनः । निशि शीतापदेशेन गाढमालिङ्गति प्रियम् ॥३ 590 नीहारपरुषाः लोकाः पृथिवी सस्यमालिनी । __जलान्युपभोग्यानि सुभगो हव्यवाहनः ॥४ . वाल्मीकिरामायण सं था. ३, ९५, ५] 591 निवृत्ताकाशशयनाः पुष्यनेत्रा हिमारुणाः । शीतवृद्धतरायामास्त्रियामा यान्ति साम्प्रतम् ॥ [वाल्मीकिरामायण सं मा. ३, १५, १२] अथ चातकः । 592 एक एव खगो मानो मुखं जीवति चातकः । पिपासितो वा म्रियते याचते वा पुरन्दरम् ॥१ [भर्तृहरि, सु. सं. ११३] 593 कृतनिश्चयता वन्या न महत्ताऽतिरिच्यते । चातकः को वराकोऽप्तो यस्येन्द्रो वारिवाहकः ॥२ अथ बकः । 594 जीवतो गिलन्मत्स्यान मुनिवत् दृश्यते बकः । मृतानपि न गृध्रस्तान् धिगाकारविडम्बनाम् ॥ . अथ हंसः । 595 वसतोऽपि[ति !]शयप्रीत्या मानसै कोवितस्थितेः । .. पल्बलाम्भसि हंसस्य हंसताऽपि विकल्प्यताम् ॥१ 586. प० शरद्युत्पन्नसंदोहाः । 590. ख० नीहारपुरुषाः प. जलान्युपभोगानि ।। 592. ख० जीवतु । चालक 593. ख० कृतनिश्चयता विद्या। 595. ख. प्रतो न विद्यते हंसपद्धतिः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy